________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
....... मूलं [१५४] / गाथा ||१२५-१३२|| ...........
प्रत
सूत्रांक
[१५४]
गाथा: ||--||
RECENGACASSROCCCCC
एवं चतुर्विशतिस्तवादिष्वपि वाच्यमित्यलमतिविस्तरेणेति समाप्तः समवतारः, तत्समर्थने च समाप्तं प्रथममुपक्रमद्वारम् ।। १५३ ॥ अथ निक्षेपदारं निरूपयितुमाह
से किं तं निक्खेवे?, २ तिविहे पण्णत्ते, तंजहा-ओहनिप्फपणे नामनिष्फण्णे सुत्तालावगनिष्फपणे । से किं तं ओहनिप्फण्णे ?, २ चउविहे पण्णत्ते, तंजहा-अज्झयणे अज्झीणे आए खवणा । से किं तं अज्झयणे ?, २ चउव्विहे पण्णत्ते, तंजहा-णामज्झयणे ठवणज्झयणे दवज्झयणे भावज्झयणे, णामट्रवणाओ पुव्वं वपिणआओ, से किं तं दव्यज्झयणे ?, २ दुविहे पण्णत्ते, तंजहा-आगमओ अ णोआगमओ अ । से किं तं आगमओ दव्यज्झयणे?, २ जस्स णं अज्झयणत्ति पयं सिक्खियं ठियं जियं मियं परिजियं जाव एवं जावइआ अणुवउत्ता आगमओ तावइआई दव्वज्झयणाई, एवमेव ववहारस्सवि, संगहस्स णं एगो वा अणेगो वा जाव, से तं आगमओ दव्यज्झयणे । से किं तं णोआगमओ दव्वज्झयणे?, २ तिविहे पण्णत्ते,
दीप अनुक्रम [३२५-३३६]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
~510