________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
..... मूलं [१५४] / गाथा ||१२५-१३२|| ....
प्रत सूत्रांक
[१५४]
गाथा: ||--||
अनुयो दीवो । दीवसमा आयरिया दिप्पंति परं च दीवति ॥१॥ से तं नोआगमओ भा
वृत्तिः मलधा-1 वज्झीणे । से तं भावज्झीणे, से तं अज्झीणे ।
उपक्रमे रीया
निक्षेपानु० ॥२५२॥
अत्रापि तथैव विचारो यावत् 'सब्वागाससेदित्ति सर्वाकाश-लोकालोकनभःस्वरूपं तस्य सम्बन्धिनी | |श्रेणिः प्रदेशापहारतोऽपहियमाणाऽपि न कदाचित् क्षीयते अतो ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्याक्षीणतया |प्रोच्यते, द्रव्यता चास्याऽऽकाशद्रव्यान्तर्गतत्वादिति । 'से किं तं आगमओ भावज्झीणे?, २ जाणए उपउत्ते'
अत्र वृद्धा व्याचक्षते-यस्माचतुर्दशपूर्वविदः आगमोपयुक्तस्यान्तर्मुहूर्तमात्रोपयोगकाले येर्थोपलम्भोपयोगपर्या-12 | यास्ते प्रतिसमयमेकैकापहारेणानन्ताभिरप्युत्सर्पिण्यवसर्पिणीभि पहियन्ते अतो भावाक्षीणतेहावसेया. नो-1 आगमतस्तु भावाक्षीणता शिष्येभ्यः सामायिकादिश्रुतप्रदानेऽपि स्वात्मन्यनाशादिति, एतदेवाह-जह दीवागाहा, व्याख्या-यथा दीपाद् अवधिभूताहीपशतं प्रदीप्यते प्रवर्तते, स च मूलभूतो दीपः तथापि दीप्यते-तेनैव रूपेण प्रवर्तते, न तु स्वयं क्षयमुपयाति, प्रकृते सम्बन्धयन्नाह एवं दीपसमा आचार्या दीप्यन्ते-स्वयं विवक्षि
तश्रुतयुक्तखेन तथैवावतिष्ठन्ते, परं च-शिष्यवर्ग दीपयन्ति-श्रुतसम्पदं लम्भयन्ति, अत्र च नोआगमतो| ट्राभावाक्षीणता श्रुतदायकाचार्योपयोगस्यागमत्वाद्वाकाययोगयोश्चानागमत्त्वानोशब्दस्य मिश्रवचनस्वाद्भावनी
येति वृद्धा व्याचक्षते इति गाथार्थः ॥ अथाऽऽयनिक्षेपं कर्तुमाह
0-9-
--
-
दीप अनुक्रम [३२५-३३६]
॥२५२॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
~515