________________
आगम
(४५)
प्रत
सूत्रांक [१५४ ]
गाथा:
II--II
दीप
अनुक्रम
[३२५
-३३६]
अनु. ४३
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं + वृत्ति:) मूलं [ १५४] / गाथा || १२५-१३२ ||
से किं तं आए ?, २ चउव्विहे पं० तं०-नामाए ठवणाए दव्वाए भावाए, नामटवणाओ पुव्वं भणिआओ, से किं तं दव्वाए ?, २ दुविहे पं० तं०-आगमओ अ नोआगमओ अ । से किं तं आगमओ दवाए १, २ जस्स णं आयत्तिपयं सिक्खियं ठियं जियं मियं परिजियं जाव कम्हा ?, अणुवओगो दव्वमितिकट्टु, नेगमस्स णं जावइआ अणुवउत्ता आगमओ तावइआ ते दव्वाया, जाव से तं आगमओ दव्वाए । से किं तं नोआगमओ दव्वाए ?, २ तिविहे पं०, तं० - जाणयसरीरदव्वाए भविअसरीरदव्वाए जाणयसरीरभविअसरीरवइरित्ते दव्वाए। से किं तं जाणयसरीरदव्वाए ?, २ आयपयत्थाहिगार जाणयस्स जं सरीरयं ववगयचुअचाविअचत्तदेहं जहा दव्वज्झयणे, जाव से तं जाणयसरीरदव्वाए । से किं तं भविअसरीरदव्वाए ?, २ जे जीवे जोणिजम्मणणिक्खते जहा दव्वज्झयणे जाव से तं भविअसरीरदव्वाए । से किं तं जाणयसरीरभविअसरीरवइरित्ते दव्वाए ?, २ तिविहे पण्णत्ते, तंजहा-लोइए कुप्पा
For ane & Personal Use City
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[४५] चूलिकासूत्र [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि - रचिता वृत्तिः
~516~