SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१५४] गाथा: II--II दीप अनुक्रम [ ३२५ -३३६] अनुयो० मलघारीया ॥ २५३ ॥ Education *9*964-56+ [भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं + वृत्ति:) मूलं [१५४] / गाथा || १२५-१३२|| वयणिए लोगुत्तरिए । से किं तं लोइए ?, २ तिविहे पण्णत्ते, तंजहा - सचिते अचित्ते मी असे किं तं सचित्ते ?, २ तिविहे पण्णत्ते, तंजहा-दुपयाणं चउप्पयाणं अपयाणं, दुपयाणं दासाणं दासीणं चउप्पयाणं आसाणं हत्थीणं अपयाणं अंबाणं अंबाडगाणं आए, से तं सचित्ते । से किं तं अचित्ते ?, २ सुवण्णरययमणिमोत्तिअसंखसिलप्पवालरत्तरयणाणं (संतसावएजस्स) आए, से तं अचित्ते । से किं तं मीसए?, २ दासाणं दासीणं आसाणं हत्थीणं समाभरिआउज्जालंकियाणं आए, से तं मीसए, सेतं लोइए । से किं तं कुप्पावयणिए ?, २ तिविहे पण्णते, तंजहा- सचित्ते अचित्ते मीसए अ, तिणिवि जहा लोइए, जाव से तं मीसए, से तं कुप्पावयणिए । से किं तं लोगुत्तरिए ?, २ तिविहे पं० तं०- सचित्ते अचित्ते मीसए अ । से किं तं सचित्ते ?, २ सीसाणं सिस्सणिआणं, से तं सचित्ते । से किं तं अचित्ते?, २ पडिग्गहाणं वत्थाणं कंबलानं पाय पुंखणाणं आए, से तं अचित्ते । से किं तं मीसए १, २ सिस्साणं सिस्स वृत्तिः उपक्रमे ओषनि० Forte & Personal Use City पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित...आगमसूत्र -[४५] चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः ~ 517 ~ ॥ २५३ ॥ ibrary dig
SR No.035039
Book TitleSavruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size129 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy