Book Title: Savruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
............ मूलं [१५३] / गाथा ||१२४-|| ............
प्रत
अनुयो
सूत्रांक
ककककक
[१५३]
॥२४६॥
गाथा ||१||
समोआरेणं अट्ठभाइआए समोअरइ आयभावे अ, अटुभाइआ आयसमोआरेणं
वृत्तिः मलधाआयभावे समोअरइ तदुभयसमोआरेणं चउभाइआए समोअरइ आयभावे अ,
उपक्रमे रीया
समवता० चउभाइया आयसमोआरेणं आयभावे समोअरइ, तदुभयसमोआरेणं अद्धमाणीए समोअरइ आयभावे अ, अद्धमाणी आयसमोआरेणं आयभावे समोअरइ, तदुभयसमोआरेणं माणीए समोअरइ आयभावे अ, से तं जाणयसरीरभविअसरीरवइरित्ते
दव्वसमोआरे । से तं नोआगमओ दव्वसमोआरे । से तं दव्वसमोआरे ।
समवतरणं-यस्तनां खपरोभयेष्वन्तर्भावचिन्तनं समवतारः, स च नामादिभेदात् पोढा, तत्र नामस्था-1 पिने सुचर्चिते, एवं द्रव्यसमवतारोऽपि द्रव्यावश्यकादिवदभ्यूध वक्तव्या, यावद् ज्ञशरीरभव्यशरीरब्य
तिरिक्तो द्रव्यसमवतारस्त्रिविधः प्रज्ञप्ता, तद्यथा-आत्मसमवतार इत्यादि, तत्र सर्वद्रव्याण्यप्यात्मसमवतारेण अचिन्त्यमानान्यात्मभावे-खकीयस्वरूपे समवतरन्ति-वर्तन्ते, तदव्यतिरिक्तत्वातेषां, व्यवहारतस्तु परसमय-12 दातारेण परभावे समवतरन्ति, यथा कुण्डे बदराणि, निश्चयतः सर्वाण्यपि वस्तूनि प्रागुक्तयुक्त्या खात्मन्येव XI
॥२४६॥ वर्तन्ते, व्यवहारतस्तु खात्मनि आधारे च कुण्डादिके वर्तन्त इति भावः, तदुभयसमवतारेण तदुभये वस्तूनि ।
KAS5+
दीप
+
अनुक्रम [३२२-३२४]
N
abraryang
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
~503~

Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560