________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
............ मूलं [१५३] / गाथा ||१२४-|| ............
प्रत
अनुयो
सूत्रांक
ककककक
[१५३]
॥२४६॥
गाथा ||१||
समोआरेणं अट्ठभाइआए समोअरइ आयभावे अ, अटुभाइआ आयसमोआरेणं
वृत्तिः मलधाआयभावे समोअरइ तदुभयसमोआरेणं चउभाइआए समोअरइ आयभावे अ,
उपक्रमे रीया
समवता० चउभाइया आयसमोआरेणं आयभावे समोअरइ, तदुभयसमोआरेणं अद्धमाणीए समोअरइ आयभावे अ, अद्धमाणी आयसमोआरेणं आयभावे समोअरइ, तदुभयसमोआरेणं माणीए समोअरइ आयभावे अ, से तं जाणयसरीरभविअसरीरवइरित्ते
दव्वसमोआरे । से तं नोआगमओ दव्वसमोआरे । से तं दव्वसमोआरे ।
समवतरणं-यस्तनां खपरोभयेष्वन्तर्भावचिन्तनं समवतारः, स च नामादिभेदात् पोढा, तत्र नामस्था-1 पिने सुचर्चिते, एवं द्रव्यसमवतारोऽपि द्रव्यावश्यकादिवदभ्यूध वक्तव्या, यावद् ज्ञशरीरभव्यशरीरब्य
तिरिक्तो द्रव्यसमवतारस्त्रिविधः प्रज्ञप्ता, तद्यथा-आत्मसमवतार इत्यादि, तत्र सर्वद्रव्याण्यप्यात्मसमवतारेण अचिन्त्यमानान्यात्मभावे-खकीयस्वरूपे समवतरन्ति-वर्तन्ते, तदव्यतिरिक्तत्वातेषां, व्यवहारतस्तु परसमय-12 दातारेण परभावे समवतरन्ति, यथा कुण्डे बदराणि, निश्चयतः सर्वाण्यपि वस्तूनि प्रागुक्तयुक्त्या खात्मन्येव XI
॥२४६॥ वर्तन्ते, व्यवहारतस्तु खात्मनि आधारे च कुण्डादिके वर्तन्त इति भावः, तदुभयसमवतारेण तदुभये वस्तूनि ।
KAS5+
दीप
+
अनुक्रम [३२२-३२४]
N
abraryang
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
~503~