Book Title: Savruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 490
________________ आगम (४५) [भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्तिः ) ....... मूलं [१५०] / गाथा ||११९-१२२|| ........ प्रत सूत्रांक [१५०] गाथा: यासकरूयेयकं त्रिविधं विभणिषुराह-जहण्णयं असंखिजासंखेजय मित्यादि, इदं तु सूत्रं भावितार्थमेव, नवरं पडिपुण्णोत्ति-परिपूर्णो, रूपं न पात्यत इत्यर्थः, अहवेत्याद्यपि गतार्थम् । तेण पर'मित्यादि, ततः परमसङ्ख्येयासल्येयकस्य असलयेयान्यजघन्योत्कृष्ठस्थानानि भवन्ति, यावत्कृष्टासख्येयासख्येयकं न प्रामोति। अत्र विनेयः प्रश्नयति-'उक्कोसं असंखेजासंखेजकं केत्तिय मित्यादि, अनोत्तरम्-जहपणयं असंज्जासंखेजमित्यादि, जघन्पमस-ख्येयासख्येयकं यावद्भवतीति शेषः, तावत्प्रमाणानां जघन्यासख्येयासङ्ख्येयकमात्राणां जघन्यासङ्ख्येयासंख्येयकरूपसङ्ख्यानामित्यर्थः, राशीनामन्योऽन्यमभ्यासः-परस्परं गुणनास्वरूपः | एकेन रूपेणोनः उत्कृष्टमसङ्ख्येयासस्येयकं भवति, अयमत्र भावार्थ:-प्रत्येकं जघन्यासण्येयासण्येयकरूपा जघन्यासख्येयासङ्ख्येयक एव यावन्ति रूपाणि भवन्ति तावन्तो राशयो व्यवस्थाप्यन्ते, तैश्च परस्परगुणितैयाँ राशिर्भवति स एकेन रूपेण हीन: उत्कृष्टमसख्येयासडूख्येयकं प्रतिपत्तव्यम्, उदाहरणं चा बाप्युत्कृष्टपरीतासङ्ख्ययकोक्तानुसारेण वाच्यम् , अत्र च यदेकं रूपं पातितं तदप्यत्र यदि गण्यते तदा ४ जघन्यं परीतानन्तकं संपद्यते, अत एवेत्थं निर्दिशत्ति-'अहवा जहएणयं परित्ताणतय'मित्यादि, गतार्थमेव, इत्येकीयाचार्यमतं तावदर्शितम् । अन्ये त्वाचार्या उत्कृष्टमसरूयेयासङ्ख्येयकमन्यथा प्ररूपयन्ति, तथाहिजघन्यासडूनरुपेयासडूख्येयकराशेर्वर्गः क्रियते, तस्यापि वर्गराशेः पुनर्वर्गो विधीयते, तस्यापि वर्गवर्गराशेः | पुनरपि वर्गो निष्पाचते, एवं च वारत्रयं वर्गे कृतेऽन्येऽपि प्रत्येकमसख्येयखरूपा दश राशयस्तत्र प्रक्षिप्यन्ते, ||--|| REBEEXXX SO90 दीप अनुक्रम [३११ -३१७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति: अत्र मुद्रणदोषात् सूत्रक्रमांक १४९ स्थाने सूत्रक्रमांक १५०' इति मुद्रितं ~490~

Loading...

Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560