________________
आगम
(४५)
प्रत
सूत्रांक
[१४६
-१४७]
गाथा:
||--||
दीप
अनुक्रम
[३००
-३०९]
[भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं + वृत्ति:) मूलं [१४६-१४७] / गाथा ||११५-११८||
आयभावे ओहिदंसणं ओहिदंसणिस्स सव्वरूविदव्वेसु न पुण सव्वपज्जवेसु केव लहंसणं केवलदंसणिस्स सव्वदव्वेसु अ सव्वपज्जवेसु अ, से तं दंसणगुणप्पमाणे । दर्शनावरण कर्मक्षयोपशमादिजं सामान्यमात्रग्रहणं दर्शनमिति, उक्तं च-- "जं सामन्नरगहणं भाषाणं नेय कहुमागारं । अविसेसिऊन अत्थे दंसणमिह बुचए समए ॥ १ ॥” तदेवात्ममो गुणः स एव प्रमाणं दर्शनगुणप्रमाणम् इदं च चक्षुर्दर्शनादिभेदाचतुर्विधं तत्र भावचक्षुरिन्द्रियावरणक्षयोपशमाद् व्रध्येन्द्रियानुपघाताच चक्षुर्दर्शनिन:-चक्षुर्धर्शनलब्धिमतो जीवस्य घटादिषु द्रव्येषु चक्षुषो दर्शनं चक्षुर्दर्शनं भवतीति क्रियाध्याहारः, सामान्यविषयत्वेऽपि चास्य यद् घटादिविशेषाभिधानं तत्सामान्यविशेषयोः कथञ्चिदभेदादेकान्तेन विशेषेभ्यो व्यतिरिक्तस्य सामान्यस्याग्रहणस्यापनार्थम् उक्तं च- “निर्विशेषं विशेषाणां ग्रहो दर्शनमुच्यते" इत्यादि, चक्षुर्वर्जशेषेन्द्रियचतुष्टयं मनश्चापधुरुच्यते, तस्य दर्शनमचक्षुर्दर्शनं तदपि भावाच क्षुरिन्द्रियावरणक्षयोपशमाद् द्रव्येन्द्रियानुपघाताच अचक्षुर्दर्शनिन:- अचक्षुर्दर्शनलब्धिमतो जीवस्यात्मभावे भवति, आत्मनि-जीवे भावः संश्लिष्टतया सम्बन्धो, विषयस्य घटादेरिति गम्यते, तस्मिन् सति इदं मादुर्भवतीत्यर्थः, इदमुक्तं भवति-चक्षुरप्राप्यकारि ततो दूरस्थमपि स्वविषयं परिच्छिनत्तीत्यस्यार्थस्य स्थापनार्थ १ यत्सामान्यमदणं भावानां नैव वाकारम् अविशेषयित्वा अर्थान् दर्शनमित्युच्यते समये ॥ १ ॥
For hate & Personal Use City
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[४५] चूलिकासूत्र [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि - रचिता वृत्तिः
~450~