________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्तिः )
............... मूलं [१४६-१४७] / गाथा ||११५-११८|| ..........
प्रत
सूत्रांक
वृत्तिः उपक्रमे
प्रमाणद्वारी
[१४६-१४७]]
॥२१९॥
अनुयो जम्बूस्वामिप्रभृतीनां सूत्रस्यानन्तरागमः-अव्यवधानेन गणधरादेव श्रुतेः, अर्थस्य परम्परागमः गणधरेणैव मलधा- व्यवधानात् , तत ऊर्व प्रभवादीनां सूत्रस्याथेंस्य च नात्मागमो नानन्तरागमः, तल्लक्षणायोगादू, अपि तु पररीया दम्परागम एव, अनेन चागमस्य तीर्थकरादिनभवस्वभणनेनैकान्तापौरुषेयत्वं निवारयति, पौरुषताल्यादिव्या
पारमन्तरेण नभसीय विशिष्टशब्दानुपलब्धेः, ताल्वादिभिरभिव्यज्यत एव शब्दो न तु क्रियते इति चेत्,
ननु ययेवं तर्हि सर्ववचसामपौरुषेयत्वप्रसङ्गः, तेषां भाषापुद्गलनिष्पन्नखाद्, भाषापुद्गलानां च लोके सर्वलिदैवावस्थानतोऽपूर्वक्रियमाणताऽयोगेन ताल्वादिभिरभिव्यक्तिमात्रस्यैव निर्वर्तनात्, न च वक्तव्यं वचनस्य
पौद्गलिकत्वमसिद्ध, महाध्वनिपटलपूरितश्रवणवाधिर्यकुज्यस्खलनाद्यन्यथानुपपत्तेः, तस्मान्नैकान्तेनापौरुषेय
मागमवयः, ताल्वादिव्यापाराभिव्यङ्गयत्वाद, देवदत्तादिवाक्यवत्, इत्याद्यत्र बहु वक्तव्यं तत्तु नोच्यते स्थादानान्तरनिर्णीतस्वादिति । 'से सं लोगुप्तरिए इत्यादि निगमनत्रयम् ॥ उक्तं ज्ञानगुणप्रमाणमथ दर्शनगुणप्रमा
गाथा: ||--||
णमाह
से किं तं दसणगुणप्पमाणे ?, २ चउविहे पपणत्ते, तंजहा-चक्खुदंसणगुणप्पमाणे अबक्खुदंसणगुणप्पमाणे ओहिदसणगुणप्पमाणे केवलदसणगुणप्पमाणे। चक्खुदंसणं चक्खुदंसणिस्स घडपडकडरहाइपसु दव्वेसु अचक्खुदंसणं अचक्खुदंसणिस्स
4
दीप अनुक्रम [३००-३०९]
॥२१९॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
~449~