________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्तिः )
...... मूलं [१४६-१४७] / गाथा ||११५-११८|| .........
प्रत
वृत्ति
सूत्रांक
[१४६-१४७]]
अनुयो०/घटादिषु चक्षुर्दर्शनं भवतीति पूर्व विषयस्य भेदेनाभिधानं कृतं,श्रोत्रादीनि तुप्राप्यकारीणि ततो द्रव्येन्द्रियसं-12 मलधा- श्लेषद्वारेण जीवेन सह सम्बद्धमेव विषयं परिच्छिन्दन्तीत्येतद्दर्शनार्थमात्मभावे भवतीत्येवमिह विषयस्याभेदेन उपक रीया प्रतिपादनमकारीति, उक्तं च-"पुढे सुइ सई रूवं पुण पासई अपुढं तु इत्यादि। अवधेर्दर्शनमवधिदर्शनम्, प्रमाणद्वार
अवधिदर्शनिन:-अवधिदर्शनावरणक्षयोपशमसमुद्भूतावधिदर्शनलब्धिमतो जीवस्य सर्वेष्वपि रूपिद्रव्येषु ॥२२०॥
भवति,न पुनःसर्वपर्यायेषु, यतोऽवधेरुत्कृष्टतोऽप्येकवस्तुगताः सङ्ख्यया असङ्ख्यया वा पर्याया विषयेत्वेनोक्ता, जघन्यतस्तु द्वौ पर्यायौ द्विगुणिती, रूपरसगन्धस्पर्शलक्षणाश्चत्वारः पर्याया इत्यर्थः, उक्तं च-"दवाओ असोज्जे सोज्जे आचि पजावे लहा। दो पज्जवे दुगुणिए लहइ य एगाउ दब्बाओ ॥१॥” अत्राह-ननु पयोंया| विशेषा उच्यन्ते, न च दर्शनं विशेषविषयं भवितुमर्हति, ज्ञानस्यैव तद्विषयत्वात्, कथमिहावधिदर्शनविषलायत्वेन पर्याया निर्दिष्टाः, साधुक्तं, केवलं पर्यायैरपि घटशरावोदञ्चनादिभिर्मवादि सामान्यमेव तथा तथा
विशिष्यते न पुनस्ते तत एकान्तेन व्यतिरिच्यन्ते, अतो मुख्यतः सामान्यं गुणीभूतास्तु विशेषा अप्यस्य |विषयीभवन्तीति ख्यापनार्थोऽत्र तदुपन्यासः, केवलं-सकलदृश्यविषयत्वेन परिपूर्ण दर्शनं केवलदर्शनिनःतदावरणक्षयाविर्भूततल्लब्धिमतो जीवस्य सर्वद्रव्येषु मूर्तामूर्तेषु सर्वपर्यायेषु च भवतीति । मनःपर्यायज्ञानं
१ स्पृष्टं गणोति शब्द रूपं पुनः पश्यत्यस्पृष्टमेव. २ द्रव्येषु अरालोयान सोयान् वापि पर्यवान् लभते । ही पर्यायौ द्विगुणिती लभते जैकस्मिन् द्रव्ये ॥१॥
+BHASHASHIKARANA
गाथा: ||--||
॥२२०॥
दीप अनुक्रम [३००-३०९]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
~451~