________________
आगम (४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्तिः )
...... मूलं [१४६-१४७] / गाथा ||११५-११८|| ..........
प्रत
सूत्रांक
[१४६-१४७]]
तु तथाविधक्षयोपशमपाटचात् सर्वदा विशेषानेव गृह्णदुत्पद्यते न सामान्यम् , अतस्तदर्शनं नोक्तमिति, तदेतदर्शनगुणप्रमाणम् ।
से किं तं चरित्तगुणप्पमाणे ?, २ पंचविहे पण्णत्ते, तंजहा-सामाइअचरित्तगुणप्पमाणे छेओवट्ठावणचरित्तगुणप्पमाणे परिहारविसुद्धिअचरित्तगुणप्पमाणे सुहमसंपरायचरितगुणप्पमाणे अहक्खायचरित्तगुणप्पमाणे । सामाइअचरित्तगुणप्पमाणे दुविहे पण्णत्ते, तंजहा-इत्तरिए अ आवकहिए अ। छेओवट्रावणचरित्तगुणप्पमाणे दुविहे पण्णत्ते, तंजहा-साइआरे अ निरइआरे अ । परिहारविसुद्धिअचरित्तगुणप्पमाणे दुविहे पपणते, तंजहा-णिव्विसमाणए अ णिव्विटकाइए अ । सुहुमसंपरायचरित्तगुणप्पमाणे दुविहे पण्णत्ते, तंजहा-पडिवाई अ अपडिवाई अ । अहक्खायचरित्तगुणप्पमाणे दुविहे पपणत्ते, तंजहा-छउमथिए अ केवलिए य । से तं चरित्तगुणप्पमाणे, से तं जीवगुणप्पमाणे, से तं गुणप्पमाणे (सू० १४७)
गाथा: ||--||
दीप अनुक्रम [३००-३०९]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
~452~