________________
आगम (४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
........ मूलं [१४६-१४७] / गाथा ||११५-११८|| ........
प्रत
सूत्रांक
[१४६-१४७]]
45
गाथा: ||--||
अनुयो । चरन्त्यनिन्दितममेनेति चरित्रं, तदेव चारित्रं, चारित्रमेव गुणः २ स एव प्रमाणं २-सावद्ययोगविरतिरूपं, वृत्ति मलधा- रातच पश्चविध सामायिकादि, पञ्चविधमप्येतदविशेषतः सामायिकमेव, छेदादिविशेषैस्तु विशेष्यमाणं पञ्चधा उपक्रमे रीया भियते, सत्राचं विशेषाभावात् सामान्यसंज्ञायामेवावतिष्ठते सामायिकमिति, सामायिक पूर्वोक्तशब्दार्थ. माणद्वार
तचेत्त्वरं यावत्कथिकं च, लत्रेवरं भाविव्यपदेशान्तरत्वात् खल्पकालं, तच्चायचरमतीर्थकरकालयोरेव याव॥२२१॥
दद्यापि महानतानि मारोप्यन्ते तापच्छिष्यस्य संभवति, आत्मनः कथां यावदास्ते तद् यावस्कर्थ-यावज्जीवमि
arma त्यर्थः, यावल्कथमेव यावत्कथिकम् , एतच भरतैरावतेष्वाद्यचरमवर्जमध्यमतीर्थकरसाधूनां महाचिदेहतीर्थकरयतीनां च संभवति, पूर्वपर्यायस्य छेदेनोपस्थापनं महानतेषु यत्र सच्छेदोपस्थापन, भरतैरावतप्रथमपश्चिमती-12 र्थकरतीर्थ एव, नान्यत्र, तच्च सातिचारं निरतिचारं च, तत्रेवरसामायिकस्य शैक्षकस्य यदारोप्यते तीर्थान्तरं वा सङ्कामतः साधोर्यधा पार्श्वनाथतीर्थान्महाधीरतीर्थ सङ्कामतस्तभिरतिचारं, मूलगुणघातिनस्तु यत् पुनर्ब्रतारोपणं तत्सातिचारं, परिहारः-सपोविशेषस्तेन विशुद्धं, अथवा परिहार:-अनेषणीयादेः परित्यागो विशेषेण शुद्धो यत्र तत्परिहारविशुद्धं तदेव परिहारविशुद्धिकं, तदपि द्विविध-निर्विश्यमान निर्विष्टकायिकं च, तत्र निर्विश्यमानम्-आसेप्यमानम्, अथवा तदनुष्ठातार साधबो निर्विश्यमानकाः, तत्सहयोगात्तदपि निर्विश्वमानकं, |निर्विष्ट-आसेवितः प्रस्तुततपोविशेष: कायो येषां ते निर्विष्टकायाः, त एव निर्विष्टकायिकाः साधवा, तदाश्र-1॥२२१॥ यत्वात् प्रस्तुतचारित्रमपि निर्विष्टकायिकम् , इदमत्र हृदयम्-तीर्थकरचरणमूले येन तीर्थंकरसमीपे अदः।
4560-%
%
दीप अनुक्रम [३००-३०९]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
~453~