________________
आगम (४५)
[भाग-३९] “अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
...... मूलं [१४६-१४७] / गाथा ||११५-११८|| ...........
प्रत
सूत्रांक
[१४६-१४७]]
प्रतिपन्नपूर्व सदन्तिके वा नषको गणः परिहारविद्युद्धिचारित्रं प्रतिपयते, नान्यस्य समीपे, तत्रैकः कल्पस्थितो| यदन्तिके सर्वा सामाचारी कियते, चत्वारस्तु साधवो वक्ष्यमाणं तपः कुर्वन्ति, ते च परिहारिका इस्युच्यन्ते, अन्ये तु चत्वारो वैयावृत्त्यकर्तृवं प्रतिपद्यन्ते, ते चानुपरिहारिका इति व्यपदिश्यन्ते, तत्र परिहारकाणां तपः प्रिोच्यते-ग्रीष्मे जघन्यतचतुर्थं मध्यमपदे षष्ठं उस्कृष्टतस्त्वष्टम, शिशिरे जघन्यमध्यमोत्कृष्टपदेषु यथासङ्ख्य
षष्ठमष्टमं दशमंच, बासु जयन्यादिपवयेऽपि यथाक्रममष्टमं दशमं द्वादशं च, शेषास्तु कल्पस्थितानुपदारिहरिकाः पश्चापि प्रायो नित्यभक्ता नोपवासं कुर्वन्ति, भक्तं च पश्चानामप्याचामाम्लमेव, नान्यत्, ततः परि
हारिकाः षण्मासान्यावद्यधोक्तं तपः कृत्वा अनुपरिहारिकता प्रतिपद्यन्ते, अनुपरिहारिकास्तु परिहारिकतां, | तैरपि षण्मासान्यावद्यदा तपः कृतं भवति, तदा कृततपसामष्टानां मध्यादेकः कल्पस्थितो व्यवस्थाप्यते, अ-18 ग्रेतनमासौ षड् मासान्यावयथोक्तं सपः करोति, शेषास्तु सप्तानुचरतामाश्रयन्ति, एवं चाष्टादशभिर्मासैरयं| कल्पः समाप्यते, तत्समाती च भूषस्तमेव कल्पं जिनकल्प वा प्रतिपयरन् गच्छं या प्रत्यागच्छेयुरिति अपी गतिः, अपरं चैतचारित्रं छेदोषस्यापमचरणषतामेव भवति, नान्येषामित्यलमतिप्रसङ्गेम, तदेवमिह यो यस्तपः कृत्या अनुपरिहारिकतां कल्पस्थितला वाऽङ्गीकरोति तत्सम्बन्धि परिहारविशुद्धिकं निर्चिष्टकायिकमुच्यते, ये तु तपः कुर्वन्ति तत्सम्बन्धि मिडिपमानकमिति खितम् । संपरैति-पर्यटति संसारमनेनेति सम्परायःकोषाविकषापा, लोभासमात्रापशेषलया सूक्ष्मा सम्परायो यत्र तत्सूक्ष्मसम्परायम्, इदमपि सलिदयमा
गाथा: ||--||
कार
.
दीप अनुक्रम [३००-३०९]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५] चूलिकासूत्र-[२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
~454~