Book Title: Savruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम
(०६)
[भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः)
अध्ययनं [ १६ ],
मूलं [१०९-११३]
श्रुतस्कन्ध: [१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
ज्ञाताधर्म
कथाङ्गम्.
॥२०२॥
जाव शिया हिसि ?, तते णं सा सूमालिया दारिया तं दासचेडीयं एवं व० एवं खलु देवा० सागरए दारए मम सुहपत्तं जाणित्ता मम पासाओ उट्ठेति २ वासघरदुवारं अवगुण्डति जाव पडिगए, तते णं ततो अहं मुहुत्तरस्स जाव विहाडियं पासामि, गए णं से सागरएत्तिकडु ओहयमण जाव शियायामि तते णं सा दासवेडी सूमालियाए दारि० एयमहं सोचा जेणेव सागरदन्ते तेणेव उवागच्छइ २ ता सागरदत्तस्स एपमहं निवेएइ, तते णं से सागरदत्ते दासचेडीए अंतिए एयमहं सोचा निसम्म आरुत्ते जेणेव जिणदत्तसत्यवाहगिहे तेणेव उवा० २ जिगद० एवं व०- किण्णं देवाणुप्पिया ! एवं जुतं वा पतं वा कुलाणुरूवं वा कुलसरिसं वा जन्नं सागरदारए स्मालियं दारियं अदिट्ठदोसं पवयं विहाय इहमागओ बहूहिं खिलणियाहि य रुंटणियाहि य उवालभति, तए णं जिणदन्ते सागरदतरस एम सोचा जेणेव सागरए दारए तेणेव उवा० २ सागरयं दारयं एवं व० दुट्टु णं पुत्ता ! तुमे hi सागरदत्तस्स गिहाओ इहं हवमागते, तेणं तं गच्छह तुमं पुत्ता । एवमवि गते सागरदत्तस्स गिहे, तते णं से सागरए जिणदत्तं एवं व०-अवि यातिं अहं ताओ ! गिरिपडणं वा तरुपडणं वा मरुष्पवायं वा जलप्पवेसं वा विसभक्खणं वा बेहाणसं वा सत्थोबाडणं वा गिद्वापि वा पवज्जं वा विदेसगमणं वा अभुवगच्छामि नो खलु अहं सागरदत्तस्स गिहं गच्छिज्जा, तते णं से सागरदत्ते सत्थवाहे कुडुंतरिए सागरस्स एयमहं निसामेतिर लज्जिए बिलीए बिडे जिणदत्तस्स गिहातो पडिनिक्खमह
Education Internationa
For Pale Only
~ 414 ~
१६ अपरकङ्काज्ञाता. नमककृतस्त्यागः सू. ११२
૨૦

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522