Book Title: Savruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" -
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ----------------- मूलं [१२०-१२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६], अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्मरासङ्गेन रचितं वक्षसि येन स तथा 'दंडकमंडलुहत्थे जडामउडदित्तसिरए जन्नोवइयगणेत्तियमुंजमेहलावागलधरे १६ अपरकथाङ्गम्. | गणेत्रिका-रुद्राक्षकृतं कलाचिकाभरणं मुञ्जमेखला-मुञ्जमयः कटीदवरका वरकलं-तरुखक, 'हत्थकथकच्छ भीए' कच्छपिका कङ्काज्ञा
तदुपकरण विशेषः, 'पियगंध' गीतप्रियः, 'धरणिगोयरप्पहाणे आकाशगामिखान, 'संचरणावरणउवयणिलेसणीसु य ता . द्रौप॥२२॥
संकामणिअभिओगपण्णचिगमणीर्थभणीसु य बहुसु विजाहरीसु विज्जासु विस्सुयजसे' इह सञ्चरण्यादिविद्यानामर्थः शब्दानु-दीहरणादि सारतो वाच्यः, 'विजाहरिसुति विद्याधरसम्बन्धिनीषु विश्रुतयशाः-ख्यातकीर्चिी, 'इहे रामस्स केसवस्स य पज्जुन्न-18 पईवसंबअनिरुहनिसढउम्मुपसारणगयसुमुहदुम्मुहाईणं जायवाणं अबुट्ठाणं कुमारकोडीणं हिययदइए वल्लभ इत्यर्थः, 'संथवे' एतेषां संस्तावकः, 'कलहजुद्धकोलाहलप्पिए' कलहो वाग्युद्धं युद्धं तु-आयुधयुद्धं कोलाहलोबहुजनमहाध्वनिः, 'भंडणाभिलासी' भंडनं पिष्टातकादिभिः 'बहसु य समरसंपराएम' समरसङ्ग्रामेष्वित्यर्थः, 'दंसगरए समंतओ कलहं सदक्खिणं' सदानमित्यर्थः, 'अणुगवेसमाणे असमाहिकरे दसारवरवीरपुरिसतेलोकबलवगाणं आमंतेऊणं तं भगवति एकमणिं गमणत्थं उप्पइओ गगणतलमभिलंघयंतो गामागरनगरखेडकब्बडमडंबदोणमुहपट्टणसंबाहसहस्समंडियं थिमियमेहणीयं णिन्भरजनपदं वसुहं ओलोयंतो रम्मं हत्थिराणपुरं उवागए' 'असंजयअविरयअप्पडिहयपच्चक्खायपावकम्मेत्तिक?' असंयतः संयमरहितखात् अविरतो|| ॥२२०॥ विशेषतस्तपस्यरतसात् न प्रतिहतानि-न प्रतिषेधितानि अतीतकालकृतानि निन्दनतः न प्रत्याख्यातानि च भविष्यत्कालभावी नि | पापकर्माणि-प्राणातिपातादिक्रिया येन अथवा न प्रतिहतानि सागरोपमकोटीकोटयन्तःप्रवेशनेन सम्यक्सलामतः न च
SARERatinidiindiaina
~450

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522