Book Title: Savruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 473
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१७], ----------------- मूलं [१३२-१३४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६], अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: विणीयविणय'ति शिक्षयेव-अश्वदमकपुरुषशिक्षाकरणादिव विनीतः-अवाप्तः विनयो यैस्ते तथा तान् , 'लंघणवग्गणधा-181 पावणधोरणतिवाईजहणसिक्खियगइति लानं गर्तादीनां वल्गन-कूईनं धावन-वेगवद् गमनं धोरणं-चतरवं गतिविषय त्रिपदी-मल्लस्येव रङ्गभूम्यां गतिविशेषः एतद्रूपा जविनी-वेगवती शिक्षितेव शिक्षिता गतिय स्ते तथा तान् , किं ते इति किम-| परं, 'मणसावि उविहंताईति मनसाऽपि-चेतसाऽपि न केवलं वपुषा 'उविहंताईति उत्पतन्ति, 'अणेगाई आसस-1 याई ति न केवलमश्वानेकैकश: अपि तु अश्वशतानि पश्यन्ति स्मेति,गमनिकामात्रमेतदस वर्णकस्य भावार्थस्तु बहुश्रुतबोध्य इति। 'पउरगोयर'त्ति प्रचुरचरणक्षेत्राः, 'वीणाण येत्यादि, वीणादीनां तश्रीसझ्यादिकृतो विशेषः, भंभा-ढक्का 'कोटपुडे'त्यादि, 18कोष्ठपुटे ये पच्यन्ते ते कोष्ठषुटा:-चासविशेषाः तेषां च, इह यावत्करणादिदं दृश्यं-पत्तपुडाण य' पत्राणि तमालपत्रादीनि18 चोयपुडाण ब'चोय'ति बपुट-पत्रादिमयं तद्भाजनं 'तगरपुडाण य एलापुडाण यहिरिवेरपुडाण य चंदणपुडाण य कुंकुमपुडाण य ओसीरपुडाण य चंपगपुडाण य मरुअगपुडाण य दमणगपुडाण य जातिपुडाण य जूहियापुडाण काय मल्लियापुडाण य नोमालियापुडाण य वासंतियापुडाण य केयइपुडाण य कप्तरपुडाण य पाडलपुडाण यत्ति, इह तगरादीनि गन्धद्रव्याणि गान्धिकप्रसिद्धानि, हिरिरं-वालकः उसीरं-बेरणीमूलं, केचित्तु पुष्पजातिविशेषाः लोकप्रसिद्धाः, SIपुष्पजातयश्च प्रायो यधपि बहुदिनक्षमा न भवन्ति तथाऽप्युपायतः कतिपयदिनक्षमाः सम्भाव्यन्ते, न च शुष्कतायामपि तासां IS सर्वथा सुगन्धाभाव इति तद्ग्रहणमिहादुष्टमिति, तथा 'बहुस्स'त्ति बहोः खण्डादेः पुष्पोत्तरा पमोचरा च शर्कराभेदावेव, 'कोयवगाण यति रूतपूरितपटानां प्रावारा:-प्रावरणविशेषा नवतानि-जीनानि मलयानि मसूरकाणि चासनविशेषाः, अथवा ~473

Loading...

Page Navigation
1 ... 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522