Book Title: Savruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 484
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१८], ----------------- मूलं [१३६-१३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: ज्ञाताधर्म कथाङ्गम् ॥२३७॥ १८ सुंसुमाज्ञाता. सुंसुमापहारः सू. १३८ 1 पविसति २ दिवसं खवेमाणा चिट्ठति, तते णं से चिलाए चोरसेणावई अद्धरत्तकालसमयंसि निसंतपडिनिसंतंसि पंचहिं चोरसएहिं सद्धिं माइयगोमुहितेहिं फलएहिं जाव मूइआहिं उरुघंटियाहिं जेणेव रायगिहे पुरथिमिल्ले दुवारे तेणेव उवा० २ उदगवत्थिं परामुसति आयंते ३ तालुग्घाडणिविजं आवाहेइ २ रायगिहस्स दुवारकवाडे उदएणं अच्छोडेति कवार्ड बिहाडेति २ रायगिह अणुपविसति २ महया २ सदेणं उग्घोसेमाणे २ एवं व०-एवं खलु अहं देवा ! चिलाए णामं चोरसेणावई पंचहिं चोरसरहिं सद्धिं सीहगुहातो चोरपल्लीओ इह हवमागए धण्णस्स सत्यवाहस्स गिहं घाउकामे तं जो णं णवियाए माउयाए दुद्धं पाउकामे से णं निग्गच्छउत्तिकड जेणेव धण्णस्स सत्थवाहस्स गिहे तेणेव उवा० २ धण्णस्स गिहं बिहाडेति, तते णं से धपणे चिलाएणं चोरसेणावतिणा पंचहिं चोरसएहिं सद्धिं गिहं घाइजमाणं पासति २भीते तत्थे ४ पंचहिं पुत्तेहिं सद्धिं एगतं अवकमति, तते णं से चिलाए चोरसेणावती धण्णस्स सत्यवाहस्स गिहं घाएति २ सुबहुं धणकणग जाव सावएज्जं सुंसुमं च दारियं गेण्हति २त्ता रायगिहाओ पडिणिक्खमति २ जेणेव सीहगुहा तेणेव पहारेत्थ गमणाए (सूत्रं १३८) | सर्व सुगम नवरं 'खुल्लए'त्ति कपईकविशेषान् 'वर्तकान्' जखादिमयगोलकान् 'आडोलियाउति रुद्धा उनइया इति वा । योच्यते, तेंदूसए'त्ति कन्दुकान् 'पोत्तुल्लए'त्ति वस्त्रमयपुत्रिका अथवा परिधानवस्त्राणि, 'साडोल्लए'चि उत्तरीयवस्त्राणि, ॥२३७॥ ~4840

Loading...

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522