Book Title: Savruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१८], ----------------- मूलं [१३६-१३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्म- कथाङ्गम.
१८ सुंसुमाज्ञाताधन्यादेः अटवीनिस्तारः सू.
॥२३॥
क्षिप्ततूर्येण, द्रुतं वाद्यमानेन तूर्येणेत्यर्थः, प्रतिनिःकामन्ति, इह बहुवचनं चौरव्यक्त्यपेक्षया अन्यथा चौरसेनापतिप्रक्रमादेक- वचनमेव स्वादिति । तते गं से धण्णे सत्थचाहे जेणेव सए गिहे तेणेव उवा०२ सुवहुंधणकणगं सुंसुमंच दारियं अवहरियं जाणित्ता महत्थं ३ पाहुडं गहाय जेणेव णगरगुत्तिया तेणेव उवा० २ तं महत्थं पाहुढं जाव उवणेति २ एवं व०-एवं खलु देवा! चिलाए चोरसेणावती सीहगुहातो चोरपाल्लीओ इहं हवमागम्म पंचहिं चोरसएहिं सर्द्धि मम गिहं घाएत्ता सुवहुंधणकणगं सुंसुमं च दारियं गहाय जाब पडिगए, तं इच्छामो णं देवा! मुंसुमादारियाए कूवं गमित्तए,तुम्भे णं देवाणुप्पिया! से विपुले धणकणगे ममं सुंसुमा दारिया, तते णं ते णयरगुत्तिया धण्णस्स एयम8 पडिसुणेति २ सन्नड जाव गहियाउहपहरणा महया २ उक्किट्ठ० जाव समुद्दरवभूयंपिव करेमाणा रायगिहाओ णिग्गच्छंति २जेणेव चिलाए चोरे तेणेव उवा०२चिलाएणं चोरसेणावतिणा सहि संपलग्गा यावि होत्या, तते णं णगरगुत्तिया चिलायं चोरसेणावति हयमहिया जाव पडिसेहें ति, तते णं ते पंच चोरसया णगरगोत्तिएहिं हयमहिय जाव पडिसेहिया समाणा तं विपुलं धणकणगं विच्छडेमाणा य विपकिरेमाणा य सबतो समंता विप्पलाइत्या, तते णं ते णयरगुत्तिया तं विपुलं धणकणगं गेण्हंति २ जेणेव रायगिहे तेणेव उवा०, तते णं से चिलाए तं चोरसेणं लेहिं णय
॥२३
॥
~488

Page Navigation
1 ... 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522