Book Title: Savruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 501
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१], ---------- वर्ग: [१], ---------- अध्ययनं [१-५], ---------- मूलं [१४८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: ज्ञाताधर्म ल कथानम्. श्रुत.वर्गः ॥२४६॥ ड अथ द्वितीयश्रुतस्कन्धविवरणम् । धर्मकथाअथ द्वितीयो व्याख्यायते, अस्य च पूर्वेण सहायमभिसम्बन्धः-पूर्वत्राप्तोपालम्भादिभिातर्धार्थ उपनीयते, इह तु साह एव साक्षात्कथाभिरभिधीयते इत्येवंसम्बन्धोऽयम्तेणं कालेणं २ रायगिहे नाम नयरे होत्था, वण्णओ, तस्स णं रायगिहस्स बहिया उत्तरपुरच्छिमे दिसिभाए तत्थ णं गुणसीलए णामं चेइए होत्था वणओ, तेणं कालेणं २ समणस्स भगवओ महावीरस्स अंतेवासी अज्जमुहम्मा णामं धेरा भगवंतो जातिसंपन्ना कुलसंपन्ना जाब चउद्दसपुची चउणाणोधगया पंचाहिं अणगारसएहिं सद्धिं संपरिवुडा पुवाणुपुर्वि चरमाणा गामाणुगाम दुइज्जमाणा सुहंमुहेणं विहरमाणा जेणेव रायगिहे णयरे जेणेव गुणसीलए चेइए जाव संजमेणं तवसा अप्पाणं भावेमाणा विहरंति, परिसा निग्गया, धम्मो कहिओ, परिसा जामेव दिसं पाउन्भूया तामेव दिसि पडिगया, तेणं कालेणं २ अजसुहम्मस्स अणगारस्स अंतेवासी अजजंबू णामं अणगारे जाव पज्जुवासमाणे एवं व-जति णं भंते ! समणेणं जाव संपत्तेणं छट्ठस्स अंगस्स पढमसुयक्खंधस्स णायसुयाणं अयमढे पन्नत्ते या दोच्चस्स गंभंते ! सुयक्खंधस्स धम्मकहाणं समणेणं जाव संपत्तेणं के अढे पन्नत्ते , एवं खलु जंबू! समणेणं जाव संपत्तेणं धम्मकहाणं दस वग्गा पं०,०-चमरस्स अग्गमहिसीणं पदमे वग्गे १ बलिस्स 8090908 ॥२४६॥ wirelumurary.org अथ द्वितिय: श्रुतस्कन्ध: आरभ्यते अथ पञ्च-अध्ययनात्मक: प्रथम-वर्ग: आरब्ध: ~501

Loading...

Page Navigation
1 ... 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522