Book Title: Savruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम | (०६)
[भाग-१२] “ज्ञाताधर्मकथा” – अंगसूत्र-६ (मूलं+वृत्तिः )
श्रुतस्कन्ध: [२], ---------- वर्ग: [-] --------- अध्ययनं [-] ---------- मूलं [१५९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६, अंगसूत्र-[०६] “ज्ञाताधर्मकथा' मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
५॥ तथाहि-किमपि स्फुटीकृतमिह स्फुटेऽप्यर्थतः, सकष्टमतिदेशतो विविधवाचनातोऽपि यत् । समर्थपदसंश्रयाद्विगुण| पुस्तकेभ्योऽपि यत्, परात्महितहेतवेऽनभिनिवेशिना चेतसा ॥६॥ यो जैनाभिमतं प्रमाणमनघं व्युत्पादयामासिवान्, प्रस्थानर्विविधैर्निरस निखिलं बौद्धादि सम्बन्धि तत् । नानावृत्तिकथाकथापथमतिक्रान्तं च चके तपो, निःसम्बन्धविहारमप्रतिहतं शास्त्रानुसारात्तथा ॥ ७ ॥ तस्साचार्यजिनेश्वरस्य मदवद्वादिप्रतिस्पर्द्धिनः, तन्धोरपि बुद्धिसागर इति ख्यातस्य सूरे वि । छन्दोवन्धनिबद्धबन्धुरवचःशब्दादिसल्लक्ष्मणः, श्रीसंविग्नविहारिणः श्रुतनिधेश्चारित्रचूडामणेः ॥८॥ शिष्येणाभयदेवाख्यमूरिणा विवृतिः कृता । ज्ञाताधर्मकथाजस्य, श्रुतभक्त्या समासतः ॥ ९ ॥ निर्वतककुलनभस्तलचन्द्रदोणाख्यम्रिमुख्येन । पण्डितगुणेन गुणवत्प्रियेण संशोधिता चेयम् ॥१०॥ प्रत्यक्षरं गणनया, अन्धमान विनिधितम् । अनुष्टुमा सहसाणि, त्रीण्येवाष्टशतानि च ॥११॥ एकादशसु शतेष्वथ विंशत्यधिकेषु विक्रमसमानाम् । अणहिलपाटकनगरे विजयद-15 शम्यां च सिद्धेयम् ।। १२॥ समाप्ता चेयं ज्ञाताधर्मकथाप्रदेशटीकेति ।।
सार
है ॥ इति चन्द्रकुलनभस्तलोडपतिप्रभश्रीमदभयदेवमूरिसूत्रितविवरणयुतं ज्ञाताधर्मकथाङ्गं समाप्तम् ।।
MUN
ट
अथ द्वितिय: श्रुतस्कन्ध: परिसमाप्त:
REDurammindinmalsina
भाग
12
"ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरिजी रचिता टीका परिसमाप्ता:
मूल संशोधकः सम्पादकश्च पूज्य आनंदसागरसूरीश्वरजी महाराज साहेब किंचित् वैशिष्ट्य समर्पितेन सह पुन: संकलनकर्ता मुनि दीपरत्नसागरजी (M.Com., M.Ed., Ph.D., श्रुतमहर्षि)
~516

Page Navigation
1 ... 514 515 516 517 518 519 520 521 522