Book Title: Savruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा"
श्रुतस्कन्ध: [२], ---------- वर्ग: [१], ---------- अध्ययनं [१-५], ---------- मूलं [१४८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्म
२ धर्मक
कथाङ्गम्.
Pथाश्रुत
स्कन्धः
॥२४८॥
पहाया कयपलिकम्मा कयकोउयमंगलपायच्छित्ता सुद्धप्पवेसाई मंगल्लाति बस्थातिं पवर परिहिया अप्पमहग्याभरणालंकियसरीरा चेडियाचकवालपरिकिपणा सातो गिहातो पडिणिक्खमति २ जेणेव बाहिरिया उबट्ठाणसाला जेणेव धम्मिए जाणप्पवरे तेणेव उवा०२ धम्मियं जाणपवरं दुरूढा, तते णं सा काली दारिया धम्मियं जाणपवरं एवं जहा दोवती जाव पज्जुवासति, तते णं पासे अरहा पुरिसादाणीए कालीए दारियाए तीसे य महतिमहालयाए परिसाए धम्म कहेइ, तते णं सा काली दारिया पासस्स अरहओ पुरिसादाणीयस्स अंतिए धम्मं सोचा णिसम्म हह जाव हियया पासं अरहं पुरिसादाणीयं तिक्खुत्तो वंदति नमंसति २ एवं व०-सद्दहामि णं भंते! णिग्गंधं पावयणं जाय से जहेयं तुम्भे वयह, जं णवरं देवा०1 अम्मापियरो आपुच्छामि,तते णं अहं देवाणुप्पियाणं अंतिए जाव पचयामि, अहासुहं देवा, तते णं सा काली दारिया पांसेणं अरया पुरिसादाणीएणं एवं बुत्ता समाणी हट्ट जाव हियया पासं अरहं पंदति २ तमेव धम्मियं जाणप्पवरं दुरूहति २ पासस्स अरहओ पुरिसादाणीयस्स अंतियातो अंपसालवणाओ चेइयाओ पडिणिक्खमति २ जेणेव आमलकप्पा नयरी लेणेव उचा०२ आमलकप्पं णयरिं मझमझेणं जेणेव बाहिरिया उबट्ठाणसाला तेणेव उवा. २ धम्मियं जाणपबरं ठवेति २ धम्मियाओ जाणप्पवराओ पच्चोरुहति २ जेणेव अम्मापियरा तेणेव उवा०२ करयल एवं व०एवं खलु अम्मयाओ! मए पासस्स अरहतो अंतिए धम्मे णिसंते सेविय धम्मे इच्छिए पडिच्छिए
| ॥२४८॥
~505

Page Navigation
1 ... 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522