Book Title: Savruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" -
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१८], ----------------- मूलं [१३६-१३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्म-18 ख्यातुं शीलं यस्य स तथा, 'अधम्माणुए' अधर्मे कर्तव्येऽनुज्ञा-अनुमोदनं यस्य सोधर्मानुज्ञः अधर्मानुगो वा 'अधम्म- संसकथाङ्गम्.
पलोई' अधर्ममेव प्रलोकयितुं शीलं यस्यासावधर्मप्रलोकी 'अधम्मपलजणे' अधर्मप्रायेषु कर्मसु प्रकर्षण रज्यते इत्य- माज्ञाता
धर्मप्ररजनः, रलयोरक्यमितिकता रस स्थाने लकारः, 'अधम्मसीलसमुदायारे' अधर्म एव शील-खमावः समुदाचारच! ॥२३८॥ यकिशन
यरिकश्चनानुष्ठानं यस्य स तथा, 'अधम्मेण चेव वित्ति कप्पेमाणे विहरति' अधर्मेण-पापेन सावधानुष्ठानेनैव दहनाकननिलाञ्छनादिना कर्मणा वृत्ति-वर्चनं कल्पयन्-कुर्वाणो विहरति-आस्ते स 'हणदिभिंदवियसए' हन-विनाशय |छिन्द-द्विधा कुरु मिंद-कुंतादिना भेदं विधेहीत्येवं परानपि प्रेरयन प्राणिनो विकृन्ततीति हनच्छिन्दमिन्द विकर्तकः, हनेत्यादयः शब्दाः संस्कृतेऽपि न विरुद्धाः, अनुकरणरूपखादेषां, 'लोहियपाणि' प्राणविकर्त्तनो (नतो) लोहितौ रक्तरक्ततया पाणी-हस्तौ यस्य स तथा, 'चंडे' चण्डः उत्कटरोपखात् , 'क' रौद्रो निस्तूशखात , द्राक्षद्रकर्मकारिखाव, साहसिक:-असमीक्षितकारि-18 खात् , 'उपचणचणमायानियडिकबडकूडसाइसंपओगबहले उत्कश्शनमुत्कोचा, मुग्धं प्रति तत्प्रतिरूपदानादिक-18 मसद्व्यवहारं कर्तुं प्रवृत्तस्स पार्श्ववर्तिविचक्षणभयात क्षणं यत्तदकरणं तदुत्कञ्चनमित्यन्ये, वचनं-प्रतारणं माया-परवचनबुद्धिः निकृतिः-बकवृत्त्या कुर्कुटादिकरणं अधिकोपचारकरणेन परच्छलनमित्यन्ये मायाप्रच्छादनार्थ मायाम्मरकरणमित्यन्ये । कपर्ट-वेपादिविपर्ययकरणं कूट कापणतुलाव्यवस्थापत्रादीनामन्यथाकरणं 'साइति अविधम्मः एषां सम्प्रयोगः-प्रव
२३८॥ तेन तेन बहुलः स वा बहुलो यस्य स तथा, 'निस्सीले अपगतशुभखभावः 'निवए' अणुव्रतरहित: 'निर्गुणो॥ . गुणवतरहितः 'निष्पचक्खाणपोसहोववासे अविद्यमानपौरुण्यादिप्रत्याख्यानोऽसत्पर्वदिनोपवासवेत्यर्थः, 'बहूर्ण दुपय-1||
~486

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522