Book Title: Savruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 485
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१८], ----------------- मूलं [१३६-१३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: Decemesectices 'खेवणाहि यति खेदनाभिः खेदसंसूचिकाभिः वाग्भिः रुदनादिभिः-रुदितप्रायाभिरुपालम्भनामिः-युक्तमेतद्भवादशामित्यादिभिरिति 'अणोहहए'त्ति अकार्ये प्रवर्त्तमानं तं हस्ते गृहीला योऽपहरति-व्यावयति तदभावादनपहर्तृकः अनपघट्टको |वा वाचा निवारयितुरभावादनिवारकः, अत एवं स्वच्छन्दमति:-निरर्गलघुद्धिरत एष खैरप्रचारी स्वच्छन्दविहारी, 'चोजपसंगे-11 ति चौर्यप्रसक्तः, अथवा 'चोजति आश्चर्येषु कुहेटकेषु प्रसक्त इत्यर्थः, 'विसमगिरिकडगकोलंबसन्निविट्ठत्ति विषमो योऽसौ गिरिकटकस्य-पर्वतनितम्बस्य कोलम्बः-प्रान्तस्तत्र सनिविष्टा-निवेशिता या सा तथा, कोलम्बो हि लोकेऽवनतं वृक्षशाखाप्रमुच्यते 18 इह चोपचारतः कटकानं कोलम्बो व्याख्यातः, 'वंसीकलंकपागारपरिक्खित्त'त्ति वंशीकलङ्का-वंशजालीमयी वृत्तिः सैव प्राकारस्तेन परिक्षिप्ता-वेष्टिता या सा तथा, पाठान्तरे तु वंशीकृतप्राकारेति, 'छिन्नसेलविसमप्पवायपरिहोवगूढ'त्ति छिनोविभक्तोऽवयवान्तरापेक्षया यः शैलस्तस्य सम्बन्धिनो ये विषमाः प्रपाता-गाः त एव परिखा तयोपगूढा-वेष्टिता या सार शतथा, एकद्वारा-एकप्रवेशनिर्गममार्गा, 'अणेगखंडि'त्ति अनेकनश्यन्नरनिर्गमापद्वारा विदितानामेव-प्रतीतानां जनानां निर्ग-1 मप्रवेशौ यस्यां हेरिकादिभयात् सा तथा, अभ्यन्तरे पानीयं यस्याः सा तथा, सुदुर्लभं जलं पर्यन्तेषु-बहिःपार्श्वेषु यस्याः सा तथा, सुबहोरपि 'कूवियबलस्स'चि मोषव्यावर्तकसैन्यस्वागतस्य दुष्प्रध्वंस्था, वाचनान्तरे पुनरेवं पठ्यते 'जत्थ चउरंगवलनिउत्तावि कृवियवला यमहियपवरवीरघाइयनिवडियचिन्धधयवडया कीरंति'त्ति, अत्र चतुर्णामझानां हस्त्यश्वरथपदातिलक्षणानां यदलं-सामर्थ्य तेन नियुक्तानि-नितरां सङ्गतानि यानि तानि तथा, 'कृवियबल'त्ति निवर्तकसैन्यानीति, 'अधम्मिएति अधर्मेण चरतीत्यधार्मिकः, यावत्करणात् 'अधम्मि?' अधर्मिष्टोऽतिशयेन निर्द्धा निस्वंशकर्मकारिखात् , 'अधम्मक्खाई' अधर्ममा ~485

Loading...

Page Navigation
1 ... 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522