________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" -
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१८], ----------------- मूलं [१३६-१३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्म-18 ख्यातुं शीलं यस्य स तथा, 'अधम्माणुए' अधर्मे कर्तव्येऽनुज्ञा-अनुमोदनं यस्य सोधर्मानुज्ञः अधर्मानुगो वा 'अधम्म- संसकथाङ्गम्.
पलोई' अधर्ममेव प्रलोकयितुं शीलं यस्यासावधर्मप्रलोकी 'अधम्मपलजणे' अधर्मप्रायेषु कर्मसु प्रकर्षण रज्यते इत्य- माज्ञाता
धर्मप्ररजनः, रलयोरक्यमितिकता रस स्थाने लकारः, 'अधम्मसीलसमुदायारे' अधर्म एव शील-खमावः समुदाचारच! ॥२३८॥ यकिशन
यरिकश्चनानुष्ठानं यस्य स तथा, 'अधम्मेण चेव वित्ति कप्पेमाणे विहरति' अधर्मेण-पापेन सावधानुष्ठानेनैव दहनाकननिलाञ्छनादिना कर्मणा वृत्ति-वर्चनं कल्पयन्-कुर्वाणो विहरति-आस्ते स 'हणदिभिंदवियसए' हन-विनाशय |छिन्द-द्विधा कुरु मिंद-कुंतादिना भेदं विधेहीत्येवं परानपि प्रेरयन प्राणिनो विकृन्ततीति हनच्छिन्दमिन्द विकर्तकः, हनेत्यादयः शब्दाः संस्कृतेऽपि न विरुद्धाः, अनुकरणरूपखादेषां, 'लोहियपाणि' प्राणविकर्त्तनो (नतो) लोहितौ रक्तरक्ततया पाणी-हस्तौ यस्य स तथा, 'चंडे' चण्डः उत्कटरोपखात् , 'क' रौद्रो निस्तूशखात , द्राक्षद्रकर्मकारिखाव, साहसिक:-असमीक्षितकारि-18 खात् , 'उपचणचणमायानियडिकबडकूडसाइसंपओगबहले उत्कश्शनमुत्कोचा, मुग्धं प्रति तत्प्रतिरूपदानादिक-18 मसद्व्यवहारं कर्तुं प्रवृत्तस्स पार्श्ववर्तिविचक्षणभयात क्षणं यत्तदकरणं तदुत्कञ्चनमित्यन्ये, वचनं-प्रतारणं माया-परवचनबुद्धिः निकृतिः-बकवृत्त्या कुर्कुटादिकरणं अधिकोपचारकरणेन परच्छलनमित्यन्ये मायाप्रच्छादनार्थ मायाम्मरकरणमित्यन्ये । कपर्ट-वेपादिविपर्ययकरणं कूट कापणतुलाव्यवस्थापत्रादीनामन्यथाकरणं 'साइति अविधम्मः एषां सम्प्रयोगः-प्रव
२३८॥ तेन तेन बहुलः स वा बहुलो यस्य स तथा, 'निस्सीले अपगतशुभखभावः 'निवए' अणुव्रतरहित: 'निर्गुणो॥ . गुणवतरहितः 'निष्पचक्खाणपोसहोववासे अविद्यमानपौरुण्यादिप्रत्याख्यानोऽसत्पर्वदिनोपवासवेत्यर्थः, 'बहूर्ण दुपय-1||
~486