________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१८], ----------------- मूलं [१३६-१३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
II चउप्पयमियपसुपक्खिसिरीसवाणं पायाए वहाए उच्छायणयाए अधम्मकेऊसमुहिए'त्ति प्रतीतं नवरं पात:-प्रहारो वयो
हिंसा व्यत्ययो वा उच्छादना-जातेरपि व्यवच्छेदनं तदर्थ 'अधर्मकेतुः' पापप्रधानः केतुः-ग्रहविशेष स हव यः स ISI तथा, द्विपदादिसवाना हि क्षयाय यथा केतुर्ग्रहः समुद्गच्छति तथाऽयं समुत्थित इति भावना, बहुनगरेषु निर्ग-IKI तं-जनमुखाभिःमृतं यशः-ख्यातिर्यस्य स तथा, सूरो-विक्रमी दृढप्रहारी-गाढप्रहारः, शब्दं लक्षीकृत्य विध्याले यः सः। शब्दवेधी, चौरादीन्येकादश पदानि प्रतीतानि, नवरं प्रन्थिभेदकाः-ज्यासकान्यथाकारिणः घुर्घरकादिना वा ये अन्धीन् । छिन्दन्ति, सन्धिच्छेदका ये गृहभित्तिसन्धीन विदारयन्ति, क्षात्रखानका ये सन्धानवर्जितभित्तीः काणयन्ति, 'अणधारयति । ऋण-व्यवहरकदेयं द्रव्यं तये तेषां धारयन्ति, खंडरक्षा-दण्डपाशिकाः, तथा छिन्ना-हस्सादिषु भिमा नासिकादो पायाः देशात् || आहता-दण्डादिभिः ततो द्वन्द्वः, कुडंग--वंशादिगहनं तद्वयो दुर्गमसेन रक्षार्थमाश्रयणीयससाधम्योत् स तथा, 'नित्थाण'ति स्थानभ्रष्टं 'अग्गअसिलढिगाहिति पुरस्तात् खड्गयष्टिग्राह: अथवा अम्पा-प्रधाना, 'अल्लचम्म दुरूहत्ति'चि आर्द्र चमारोहति माङ्गल्यार्थमिति, 'माइयति ककारख वार्थिकसात् 'माइ'सि रुक्षादिवालयुक्तखात् पक्ष्मलानि तानि च। तानि 'गोमुहीअति गोमुखबदुस्प्रच्छादकलेन कृतानि गोमुखितानि चेति कर्मधारयस्ततस्तैः फलकैः-स्फुरकैः, अत्रार्थे । वाचनान्तराण्यपि सन्ति तानि च विमर्शनीयानीति, गमनिकैवेयं, निकृष्टाभिः-कोशाबहिष्कृताभिरसियष्टिभिः असङ्गतैःस्कन्धावस्थितैस्तूणैः-शरभस्वादिभिः सजीवैः-कोव्यारोपितप्रत्यश्चर्द्धनुर्भिः समुस्क्षिप्तः-निसर्गार्थमाकृष्टैः शरधेः सकाशाग्छरैःबाणैः 'समुल्लासियाहिति ग्रहरणविशेषाः 'ओसारियाहिंति प्रलम्बीकृताभिः ऊरुघंटाभिः-जहाघण्टामिः 'छिप्पतूरेणं ति
BreeCees
~487