SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१८], ----------------- मूलं [१३६-१३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: ज्ञाताधर्म कथाङ्गम् ॥२३७॥ १८ सुंसुमाज्ञाता. सुंसुमापहारः सू. १३८ 1 पविसति २ दिवसं खवेमाणा चिट्ठति, तते णं से चिलाए चोरसेणावई अद्धरत्तकालसमयंसि निसंतपडिनिसंतंसि पंचहिं चोरसएहिं सद्धिं माइयगोमुहितेहिं फलएहिं जाव मूइआहिं उरुघंटियाहिं जेणेव रायगिहे पुरथिमिल्ले दुवारे तेणेव उवा० २ उदगवत्थिं परामुसति आयंते ३ तालुग्घाडणिविजं आवाहेइ २ रायगिहस्स दुवारकवाडे उदएणं अच्छोडेति कवार्ड बिहाडेति २ रायगिह अणुपविसति २ महया २ सदेणं उग्घोसेमाणे २ एवं व०-एवं खलु अहं देवा ! चिलाए णामं चोरसेणावई पंचहिं चोरसरहिं सद्धिं सीहगुहातो चोरपल्लीओ इह हवमागए धण्णस्स सत्यवाहस्स गिहं घाउकामे तं जो णं णवियाए माउयाए दुद्धं पाउकामे से णं निग्गच्छउत्तिकड जेणेव धण्णस्स सत्थवाहस्स गिहे तेणेव उवा० २ धण्णस्स गिहं बिहाडेति, तते णं से धपणे चिलाएणं चोरसेणावतिणा पंचहिं चोरसएहिं सद्धिं गिहं घाइजमाणं पासति २भीते तत्थे ४ पंचहिं पुत्तेहिं सद्धिं एगतं अवकमति, तते णं से चिलाए चोरसेणावती धण्णस्स सत्यवाहस्स गिहं घाएति २ सुबहुं धणकणग जाव सावएज्जं सुंसुमं च दारियं गेण्हति २त्ता रायगिहाओ पडिणिक्खमति २ जेणेव सीहगुहा तेणेव पहारेत्थ गमणाए (सूत्रं १३८) | सर्व सुगम नवरं 'खुल्लए'त्ति कपईकविशेषान् 'वर्तकान्' जखादिमयगोलकान् 'आडोलियाउति रुद्धा उनइया इति वा । योच्यते, तेंदूसए'त्ति कन्दुकान् 'पोत्तुल्लए'त्ति वस्त्रमयपुत्रिका अथवा परिधानवस्त्राणि, 'साडोल्लए'चि उत्तरीयवस्त्राणि, ॥२३७॥ ~4840
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy