SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१८], ----------------- मूलं [१३६-१३८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: कटहलटर कुडंगे यावि होत्था, सेणं तत्थ सीहगुहाए चोरपल्लीए पंचण्हं चोरसयाण य एवं जहा विजलो तहेव सच जाव रायगिहस्स दाहिणपुरच्छिमिल्लं जणवयं जाव णित्थाणं निद्धणं करेमाणे विहरति (सूत्र १३१) तते णं से चिलाए चोरसेणावती अन्नया कयाई विपुलं असण ४ उवक्खडावेत्ता पंच चोरसए आमंतेई तओ पच्छा पहाए कयवलिकम्मे भोषणमंडवंसि तेहिं पंचहिं चोरसएहिं सद्धिं विपुलं असणं ४ सुरं च जाव पसणं च आसाएमाणे ४ विहरति, जिमियभुत्तुत्तरागए ते पंच चोरसए विपुलेणं धूवपुष्फगंधमल्लालंकारेणं सफारेति सम्माणेति २ एवं व०-एवं खलु देवा०1रायगिहे णपरे धणे णामं सस्थवाहे अड्डे, तस्स णं धूया भदाए अत्तया पंचण्डं पुत्ताणं अणुमग्गजातिया सुंसुमाणामंदारिया यावि होत्था अहीणा जाव सुरूवा, तं गच्छामोणं देवा०1 धण्णस्स सत्यवाहस्स गिहं विलुपामो तुम्भं विपुले धणकणग जाव सिलप्पवाले ममं सुंसुमा दारिया, ततेणं ते पंच चोरसया चिलायस्स०पडिमुणेति, ततेणं से चिलाए चोरसेणावती तेहि पंचहिं चोरसएहिं सद्धिं अल्लचम्मं दुरूहति २ पुवावरण्हकालसमयंसि पंचहिं चोरसएहिं सद्धिं सण्णद्ध जाव गहियाउहपहरणा माइयगोमुहिएहि फलएहि णिकट्ठाहिं असिलट्ठीहिं अंसगएहि सोणेहिं सजीवहिं धणूर्हि समुक्खित्तेहिं सरेहिं समुल्लालियाहिं दीहाहिं ओसारियाहिं उघंटियाहि छिप्पतूरेहि बजमाणेहिं महया २ उफिट्ठसीहणायचोरकलकलरवं जाव सद्दरवभूयं करेमाणा सीहगुहातो चोरपल्लीओ पडिनिक्खमति २ जेणेव रायगिहे नगरे तेणेव उवा०२ रायगिहस्स अदूरसामंते एगं महं गहणं अणु ...मूल संपादने सूत्र-क्रमांकने यत् (सूत्रं १३१) लिखितं तत् मुद्रणदोषः, सूत्र १३७ स्थाने सूत्र १३१ लिखितं ~4834
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy