Book Title: Savruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा"
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१७], ----------------- मूलं [१३५] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्म- मरणं वशत्तमरणं वा न ते 'मरए'ति नियन्ते छान्दसखादेकवचनप्रयोगेऽपि बहुवचनं व्याख्यातमिति, 'थणजघणवयणकर-18 १७अन्वकथाङ्गम्. | चरणनयणगवियविलासियगईसु । रूवेसु जे न रत्ता वसट्टमणं न ते मरए।।१२॥ एवमन्यास्तिस्त्रो गाथाः पूर्वोक्तार्था वाच्याः , उप- | ज्ञाता.
देशमिन्द्रियाश्रितमाह-सद्देसु य भयपावएसु सोयविसयं उवगएसु । तुडेण व रुद्रेण व समणेण सया न होय।।१६।। कण्ठ्या, नवरं इन्द्रियासं. ॥२३४॥
| भद्रकेषु-मनोज्ञेषु पापकेषु-अमनोज्ञेषु क्रमेण तुष्टेन-रागवता रुष्टेन-रोषवतेति, एवमन्या अपि चतसोऽध्येतव्या इति । इह विशे- वरसंवर
पोपनयमेवमाचक्षते-"जह सो कालियदीबो अणुवमसोक्खो तहेब जाधम्मो । जह आसा तह साहू वणियबष्णुकूलकारिजणा | दोषगुणाः I॥ १॥ जह सद्दाइअगिद्धा पत्ता नो पासबंधणं आसा । तह विसएसु अगिद्धा बझंति न कम्मणा साहू ॥२॥ जह सच्छंद-18
विहारो आसाणं तह य इह वरमुणीणं । जरमरणाई विवज्जिय संपत्ताणदनिवाणं ॥३॥ जह सदाइसु गिद्धा बद्धा आसा तहेव विसयरया । पावेंति कम्मबंधं परमासुहकारणं घोरं ॥४॥जह ते कालियदीवा णीया अन्नत्थ दुहगणं पत्ता । वह धम्मपरिभवा अधम्मपत्ता इह जीवा ॥ ५॥ पावेंति कम्मनरवइवसया संसारवाहयालीए । आसप्पमदएहि व नेरइयाइहि ॥ दुक्खाई ॥६॥" [ यथा स कालिकद्वीपोऽनुपमसौख्यस्तथा यतिधर्मः । यथाऽश्वास्तथा साधवः वणिज इवानुकूलकारिणो18 जनाः ॥१॥ यथा शब्दायेषु अगृद्धाः प्राप्ता न पाशबन्धनं अश्वाः । तथा विषयेषु अगृद्धा बध्यन्ते न कर्मणा साधवः ॥ २॥
| ॥२३४॥ यथा स्वच्छन्दविहारोऽश्वानां तथाचेह वरमुनीनां । जरामरणानि विवर्य संप्राप्ताऽऽनन्दं निर्वाणं ॥३॥ यथा शब्दादिषु गृद्धा || बद्धा अश्वास्तथैव विषयरताः। प्राप्नुवन्ति कर्मबन्धं परमासुखकारणं घोरम् ॥ ४॥ यथा ते कालकद्वीपात् नीता अन्यत्र दुःख-18
~478~

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522