Book Title: Savruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 476
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१७], ----------------- मूलं [१३५] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६], अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: जाताधर्म- 'कलरिमियमहरतंतितकतालवंसककुहाभिरामेसुति कला:-अस्यम्तश्रवणहृदयहराः अव्यक्तध्वनिरूपा अथवा कला- १७अश्वकथाजमवन्ता-परिणामवन्त इत्यर्थः रिमिता:-खरपोलनात्रकारवन्त: मधुरा:-श्रवणसुसमरा ये तत्रीतलतालवंशाः ते तथा, तत्र तत्री- ज्ञाता० ॥२३ वीणा तलताला:-हसतासाः अथवा तसा:-हस्सा वासाः कसिकाः वंशावेणवा, इह च सध्यादयः कलादिभिः अन्द-इन्द्रियास॥ धविशेषिताः शब्दकारणलालेच ते कदाप्रपामः स्वरूपेणाभिरामाश-बनोवा इति कर्मधारयोऽतस्तेषु, रमन्ति-रति कर्व- परसंवरन्तीति इति योगः, 'ससु रखयागा मंलि सोइंदियबसहचि शब्देह-मनोज्ञध्वनिषु श्रोतोविषयेषु रम्पमा रामचन्तः दोषगुणाः थोत्रेन्द्रियस्य वशेन-बलेन ऋता:-पीडिता इति विग्रहः, ये शब्देषु रज्यन्चे-तत्कारणेषु तत्र्यादिपु थोत्रेन्द्रियवशाइमन्ते इति सू. १३५ वाक्यार्थः, अनेन च कार्यतः श्रोत्रेन्द्रियस्वरूपमुक्तं ॥ 'सोइंदियदुईतत्तणस्स अह एत्तिओ हवइ दोसो। दीवियरुपमसहंतो वहबंधं तित्तिरो पत्तो॥२॥ कण्ठ्या, नवरं शाकुंनिकपुरुषसम्बन्धी पञ्जरस्थतित्तिरो द्वीपिका उच्यते तस्य यो रवस्त-18 मसहमानः स्वनिलयान्निगतो वध-मरण बन्धं च-पञ्जरबन्धन प्राप्त इत्यर्थः। 'धणजघणवयणकरचरणनयणगवियविलासिय-RI गईसुति स्तमादिषु तथा गर्विताना सौभाग्यमानवतीनां स्त्रीणां या बिलसिता-जातपिलासाः सविकारा गतयस्तासु चेत्यर्थः। 'रूवेसु रज्जमाणा रमंति चखिदियवसट्टा' प्रतीतमेव, 'पक्खिवियदुईतत्तणस्स अह एत्तिमो हवइ दोसो । जं जलणं मि जलंते पडह पर्यगो अबुद्धीओ ॥४॥ कण्ठ्या, 'अगुरुवरपवरवणउउयमवाणुलेवषविहीसु । गंधेसु रजमाणा रमंति पाणिदि- ॥२३॥ यवसट्टा ॥५॥ कण्ठ्याः , नवरं अमुरुवर:-कृष्णागरुः प्रवरधूपनानि-गन्धयुक्त्युपदेशविरचिता धूपविशेषाः,'उज्योति ऋतौ २ यान्युपचितानि तानि आर्तवानि माल्यानि-जात्यादिकुसुमानि अनुलेपनानि च-श्रीखण्डकहमादीनि विषया-एतत्प्रकारा। wieldiaram.org ~476~

Loading...

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522