SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१७], ----------------- मूलं [१३५] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६], अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: जाताधर्म- 'कलरिमियमहरतंतितकतालवंसककुहाभिरामेसुति कला:-अस्यम्तश्रवणहृदयहराः अव्यक्तध्वनिरूपा अथवा कला- १७अश्वकथाजमवन्ता-परिणामवन्त इत्यर्थः रिमिता:-खरपोलनात्रकारवन्त: मधुरा:-श्रवणसुसमरा ये तत्रीतलतालवंशाः ते तथा, तत्र तत्री- ज्ञाता० ॥२३ वीणा तलताला:-हसतासाः अथवा तसा:-हस्सा वासाः कसिकाः वंशावेणवा, इह च सध्यादयः कलादिभिः अन्द-इन्द्रियास॥ धविशेषिताः शब्दकारणलालेच ते कदाप्रपामः स्वरूपेणाभिरामाश-बनोवा इति कर्मधारयोऽतस्तेषु, रमन्ति-रति कर्व- परसंवरन्तीति इति योगः, 'ससु रखयागा मंलि सोइंदियबसहचि शब्देह-मनोज्ञध्वनिषु श्रोतोविषयेषु रम्पमा रामचन्तः दोषगुणाः थोत्रेन्द्रियस्य वशेन-बलेन ऋता:-पीडिता इति विग्रहः, ये शब्देषु रज्यन्चे-तत्कारणेषु तत्र्यादिपु थोत्रेन्द्रियवशाइमन्ते इति सू. १३५ वाक्यार्थः, अनेन च कार्यतः श्रोत्रेन्द्रियस्वरूपमुक्तं ॥ 'सोइंदियदुईतत्तणस्स अह एत्तिओ हवइ दोसो। दीवियरुपमसहंतो वहबंधं तित्तिरो पत्तो॥२॥ कण्ठ्या, नवरं शाकुंनिकपुरुषसम्बन्धी पञ्जरस्थतित्तिरो द्वीपिका उच्यते तस्य यो रवस्त-18 मसहमानः स्वनिलयान्निगतो वध-मरण बन्धं च-पञ्जरबन्धन प्राप्त इत्यर्थः। 'धणजघणवयणकरचरणनयणगवियविलासिय-RI गईसुति स्तमादिषु तथा गर्विताना सौभाग्यमानवतीनां स्त्रीणां या बिलसिता-जातपिलासाः सविकारा गतयस्तासु चेत्यर्थः। 'रूवेसु रज्जमाणा रमंति चखिदियवसट्टा' प्रतीतमेव, 'पक्खिवियदुईतत्तणस्स अह एत्तिमो हवइ दोसो । जं जलणं मि जलंते पडह पर्यगो अबुद्धीओ ॥४॥ कण्ठ्या, 'अगुरुवरपवरवणउउयमवाणुलेवषविहीसु । गंधेसु रजमाणा रमंति पाणिदि- ॥२३॥ यवसट्टा ॥५॥ कण्ठ्याः , नवरं अमुरुवर:-कृष्णागरुः प्रवरधूपनानि-गन्धयुक्त्युपदेशविरचिता धूपविशेषाः,'उज्योति ऋतौ २ यान्युपचितानि तानि आर्तवानि माल्यानि-जात्यादिकुसुमानि अनुलेपनानि च-श्रीखण्डकहमादीनि विषया-एतत्प्रकारा। wieldiaram.org ~476~
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy