________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१७], ----------------- मूलं [१३५] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
Miss
इति॥'घाणिदियदुरन्तत्तणस्स आह एसिओ भवति दोसो। ओसहिगंघेणं विलाओ निद्धावई उलगों' ६, कण्ठ्या, तिसकटु कसायंचमहुरं बहु खजपेजलेज्मेसु । आसायंमि छ गिद्धा मंति जिभिदियवसहा ॥७॥, पूर्ववत् , नवरं तिक्तानि-निम्बकटुकादीनि कदुकानि-शृङ्गनेरादीनि कयायाणि-मुनादीनि अम्लानि-तक्राधिसंस्कृतानि मधुराणि-सण्डादीमि खायानि-कूरमोदकादीनि पेयानि-जलमयदुग्धादीनि लेखानि-अधुशिखरिणीप्रभृतीनि आस्वादे-से | 'जिभिदियदुईतवणस्स बह एतिजो भवा दोसो। जे गललग्मुक्खिचो फरह थलविरेष्ठिओ मच्छो ॥८॥ कण्ठया, नवरं मलं-विजिपं सब लनः कण्ठे विदला उत्क्षिप्तो-जलादुतस्ततः कर्मधारयः, स्फुरति-स्पन्दते सले-भूतले 'विरेलिओति प्रसास्तिः वित इत्यर्थः यः स तथा ॥ 'उडभयमाणसुहेसु य सविभवहिययमणनिम्बुड़करेसु फासेसु रजमाणा रमति फार्सिदियवसहा॥९॥, कण्ठ्या, नवरं ऋतुषु-हेमन्तादिषु भव्यमानानि-सेव्यमानानि मुखानि-सुखकराणि तानि तथा तेषु,सविभवानिसमृद्धियुक्तानि महाधनानीत्यर्थः, हितकानि-प्रकत्यनुकूलानि सविभवानां वा-श्रीमतां हितकानि यानि तानि तथा मनसो |नितिकराणि यानि तानि तथा ततः पदत्रयस्य तद्वयस्य वा कर्मधारयोऽतस्तेषु, स्रक्चन्दनाङ्गनाक्सनतूल्यादिषु द्रव्येविति गम्यते, 'फार्सिदियदुईतत्तणस्स अह एत्तिो हवइ दोसो। जं खणइ मत्थय कुंजरस्स लोहंकुसो तिक्खो ।।१०।। भावना प्रतीतैव, अथेन्द्रियाणां संवरे गुणमाह-कलरिभियमहुरतंतीतलतालवंसककहाभिरामेसु । सद्देसु जे न गिद्धा वसट्टमरणं न ते मरए [॥१२॥ पूर्ववत्, नवरमिह तव्यादयः शब्दकारणखेनोपचाराच्छन्दा एव विवक्षिता अतः शम्देष्वित्येतस्य विशेषणतया व्याख्येया:, तथा वशेन-इन्द्रियपारतक्येण ऋता:-पीडिता वार्ताः वशं वा-विषयपारतव्यं ऋता:-प्राप्ता वशााः तेषां मरणं वशा
~477