________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा"
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१७], ----------------- मूलं [१३५] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्म- मरणं वशत्तमरणं वा न ते 'मरए'ति नियन्ते छान्दसखादेकवचनप्रयोगेऽपि बहुवचनं व्याख्यातमिति, 'थणजघणवयणकर-18 १७अन्वकथाङ्गम्. | चरणनयणगवियविलासियगईसु । रूवेसु जे न रत्ता वसट्टमणं न ते मरए।।१२॥ एवमन्यास्तिस्त्रो गाथाः पूर्वोक्तार्था वाच्याः , उप- | ज्ञाता.
देशमिन्द्रियाश्रितमाह-सद्देसु य भयपावएसु सोयविसयं उवगएसु । तुडेण व रुद्रेण व समणेण सया न होय।।१६।। कण्ठ्या, नवरं इन्द्रियासं. ॥२३४॥
| भद्रकेषु-मनोज्ञेषु पापकेषु-अमनोज्ञेषु क्रमेण तुष्टेन-रागवता रुष्टेन-रोषवतेति, एवमन्या अपि चतसोऽध्येतव्या इति । इह विशे- वरसंवर
पोपनयमेवमाचक्षते-"जह सो कालियदीबो अणुवमसोक्खो तहेब जाधम्मो । जह आसा तह साहू वणियबष्णुकूलकारिजणा | दोषगुणाः I॥ १॥ जह सद्दाइअगिद्धा पत्ता नो पासबंधणं आसा । तह विसएसु अगिद्धा बझंति न कम्मणा साहू ॥२॥ जह सच्छंद-18
विहारो आसाणं तह य इह वरमुणीणं । जरमरणाई विवज्जिय संपत्ताणदनिवाणं ॥३॥ जह सदाइसु गिद्धा बद्धा आसा तहेव विसयरया । पावेंति कम्मबंधं परमासुहकारणं घोरं ॥४॥जह ते कालियदीवा णीया अन्नत्थ दुहगणं पत्ता । वह धम्मपरिभवा अधम्मपत्ता इह जीवा ॥ ५॥ पावेंति कम्मनरवइवसया संसारवाहयालीए । आसप्पमदएहि व नेरइयाइहि ॥ दुक्खाई ॥६॥" [ यथा स कालिकद्वीपोऽनुपमसौख्यस्तथा यतिधर्मः । यथाऽश्वास्तथा साधवः वणिज इवानुकूलकारिणो18 जनाः ॥१॥ यथा शब्दायेषु अगृद्धाः प्राप्ता न पाशबन्धनं अश्वाः । तथा विषयेषु अगृद्धा बध्यन्ते न कर्मणा साधवः ॥ २॥
| ॥२३४॥ यथा स्वच्छन्दविहारोऽश्वानां तथाचेह वरमुनीनां । जरामरणानि विवर्य संप्राप्ताऽऽनन्दं निर्वाणं ॥३॥ यथा शब्दादिषु गृद्धा || बद्धा अश्वास्तथैव विषयरताः। प्राप्नुवन्ति कर्मबन्धं परमासुखकारणं घोरम् ॥ ४॥ यथा ते कालकद्वीपात् नीता अन्यत्र दुःख-18
~478~