SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र - ६ ( मूलं + वृत्तिः) श्रुतस्कन्धः [१] अध्ययनं [१७], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः · मूलं [१३५] + गाथा: गणं प्राप्तः । दवा धर्मपरिभ्रष्टाः अधर्मप्राप्ता इह जीवाः ॥ ५ ॥ प्राप्नुवन्ति कर्मनरपतिवशगताः संसारवाद्याला अपमर्दकेवि नैरयिकादिभिर्दुःखानि ।। ६ ।। ] इति सप्तदर्श ज्ञातं विवरणतः समाप्तम् ॥ १७ ॥ अथ अष्टादशज्ञाताध्ययनम् ॥ अथाष्टादशमारभ्यते, अस्य चायं पूर्वेण सहायमभिसम्बन्धः - पूर्वमिनिन्द्रियवशवर्त्तिनामितरेषां वानर्थेवरायुक्ताविह तु लोभवशवर्त्तिनामितरेषां च तावेवोच्येते इत्येवंसम्बद्धमिदम्--- Education Internation जति णं भंते! समणेणं० सत्तरसमस्स अयमद्वे पण्णत्ते अट्ठारसमस्स के अट्ठे पनसे?, एवं खलु जंबू! तेणं कालेणं २रायगिहे णामं नयरे होत्था, वण्णओ, तत्थ णं घण्णे सत्थवाहे भद्दा भारिया, तस्स णं घण्णस्स सत्थवाहस्स पुसा भद्दाए अन्तया पंच सत्थवाहदारगा होत्या, तं०-घणे घणपाले घणदेवे धणगोवे धणरक्खिए, तस्स नं धणस्स सत्थवाहस्स घूया भद्दाए अन्तया पंचण्डं पुत्ताणं अणुमग्गजातीया संसुमाणामंदारिया होत्था समालपाणिपाया, तस्स णं घण्णस्स सत्यवाहस्स चिलाए नाम दासचेडे होत्था अहीणपंचिंदियसरीरे मंसोबचिए बालकीलावणकसले यावि होत्था, तते णं से दासचेडे सुंसुमाए दारियाए बालग्गाहे जाए पावि होत्या, सुमं दारियं कढी गण्हत २ बहूहिं दारएहि य दारियाहि य विभएहि य नियाहि प कुमारपहि अत्र अध्ययनं - १७ परिसमाप्तम् अथ अध्ययनं १८ "सुसुमा" आरभ्यते For Parts Only ~ 479~ or
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy