________________
आगम
(०६)
[भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः)
मूलं [१३६-१३८]
श्रुतस्कन्ध: [१] अध्ययनं [१८], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
ज्ञाताधर्मकथाङ्गम्.
॥२३५॥
Education Tr
य कुमारियाहि य सद्धिं अभिरममाणे २ विहरति, तते णं से चिलाए दासचेडे तेसिं बहूणं दारियाण य ६ अप्पेगतियाणं खल्लए अवहरति, एवं बहुए आडोलियातो तेंदुए पोतुल्लए साडोल अप्पेतियाण आभरणमल्लालंकारं अवहरति अप्पेगतिया आउस्सति एवं अवहसइ निछोडेति निव्भच्छेति तज्जेति अप्पे तालेति, तते णं ते बहवे द्वारगा य ६ रोयमाणा व ५ साणं २ अम्मापिणं णिवेदेति, तते णं तेसिं बहूणं दारगाण य ६ अम्मापियरो जेणेव घण्णे सत्थवाहे तेणेव उवा० घण्णं सत्थवाहं यहूहिं खेज्जणाहि य रुंटणाहि य उवलंभणाहि य खेलमाणा य रुंटमाणा य उवलंभेमाणा य घण्णस्स एयमई णिवेदेति, तते णं घण्णे सत्थवाहे चिलायं दासचेडं एयमहं भुजो २ णिवारेंति णो चेव णं चिलाए दासचेडे उबरमति, तते गं से चिलाए दासचेडे तेसिं बहूणं दारगाण य ६ अप्पेगतियाणं खुल्लए अवहरति जाव तालेति, तते णं ते बहवे दारगा य ६ रोयमाणा य जाव अम्मापिऊणं णिवेदेति, तते णं ते आसुरुत्ता ५ जेणेव घण्णे सत्थचाहे तेणेव उवा० २ सा बहुहिं खिज्ज जाव एयमहं णिवेदिति, तते से धणे सत्थवाहे बहूणं दारगाणं ६ अम्मापिकणं अंतिए एयमहं सोचा आसुरुते चिलाय दासउच्चावयाहिं आउसणाहिं आउसति उद्धंसति णिग्भच्छेति निच्छोडेति तज्जेति उच्चावयाहिं तालनाहिं तालेति सातो गिहातो णिच्छुभति (सूत्रं १३६ ) तते णं से चिलाए दासचेडे सातो गिहातो निच्छूढे समाणे रायगिहे नगरे सिंघाडए जाव पहेसु देवकुलेसु य सभासु य पवासु य जयखलएसु य
For Penal Use On
~ 480~
१८ सुंसु
माज्ञाता. चिलाति
निर्धाटनं
सू. १३६
| ॥ २३५॥