Book Title: Savruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१७], ----------------- मूलं [१३५] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
Miss
इति॥'घाणिदियदुरन्तत्तणस्स आह एसिओ भवति दोसो। ओसहिगंघेणं विलाओ निद्धावई उलगों' ६, कण्ठ्या, तिसकटु कसायंचमहुरं बहु खजपेजलेज्मेसु । आसायंमि छ गिद्धा मंति जिभिदियवसहा ॥७॥, पूर्ववत् , नवरं तिक्तानि-निम्बकटुकादीनि कदुकानि-शृङ्गनेरादीनि कयायाणि-मुनादीनि अम्लानि-तक्राधिसंस्कृतानि मधुराणि-सण्डादीमि खायानि-कूरमोदकादीनि पेयानि-जलमयदुग्धादीनि लेखानि-अधुशिखरिणीप्रभृतीनि आस्वादे-से | 'जिभिदियदुईतवणस्स बह एतिजो भवा दोसो। जे गललग्मुक्खिचो फरह थलविरेष्ठिओ मच्छो ॥८॥ कण्ठया, नवरं मलं-विजिपं सब लनः कण्ठे विदला उत्क्षिप्तो-जलादुतस्ततः कर्मधारयः, स्फुरति-स्पन्दते सले-भूतले 'विरेलिओति प्रसास्तिः वित इत्यर्थः यः स तथा ॥ 'उडभयमाणसुहेसु य सविभवहिययमणनिम्बुड़करेसु फासेसु रजमाणा रमति फार्सिदियवसहा॥९॥, कण्ठ्या, नवरं ऋतुषु-हेमन्तादिषु भव्यमानानि-सेव्यमानानि मुखानि-सुखकराणि तानि तथा तेषु,सविभवानिसमृद्धियुक्तानि महाधनानीत्यर्थः, हितकानि-प्रकत्यनुकूलानि सविभवानां वा-श्रीमतां हितकानि यानि तानि तथा मनसो |नितिकराणि यानि तानि तथा ततः पदत्रयस्य तद्वयस्य वा कर्मधारयोऽतस्तेषु, स्रक्चन्दनाङ्गनाक्सनतूल्यादिषु द्रव्येविति गम्यते, 'फार्सिदियदुईतत्तणस्स अह एत्तिो हवइ दोसो। जं खणइ मत्थय कुंजरस्स लोहंकुसो तिक्खो ।।१०।। भावना प्रतीतैव, अथेन्द्रियाणां संवरे गुणमाह-कलरिभियमहुरतंतीतलतालवंसककहाभिरामेसु । सद्देसु जे न गिद्धा वसट्टमरणं न ते मरए [॥१२॥ पूर्ववत्, नवरमिह तव्यादयः शब्दकारणखेनोपचाराच्छन्दा एव विवक्षिता अतः शम्देष्वित्येतस्य विशेषणतया व्याख्येया:, तथा वशेन-इन्द्रियपारतक्येण ऋता:-पीडिता वार्ताः वशं वा-विषयपारतव्यं ऋता:-प्राप्ता वशााः तेषां मरणं वशा
~477

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522