________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" -
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१७], ----------------- मूलं [१३२-१३४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
१७अश्वज्ञाता अश्वानां
पारतन्य सू.१३४
ज्ञाताधर्म
धात ते सावलोकरिष्ठास्तांश्च 'पुंडपझ्या वति पुण्डानि-धवलानि पदानि-पादा येषां ते तथा ते एव पुण्डपदिकास्तांध कथा.
तथा कनकपृष्ठान् कोचिदितिरूपकं २ । 'चकागपिट्ठवण्ण'ति चक्रवाका-पक्षिविशेषस्तत्पृष्ठस्येव वर्णो येषां ते तथा तान | IN सारसवांश्च हंसवर्णान् कांचिद् इति पचाई, 'केतित्थ अब्भवणे'ति कांचिदत्राभ्रवर्णान् ‘पकतलमेहवण्णा यति
पकपत्रो यस्तलः-तालवृक्षः स च मेघश्चेति विग्रहस्तस्खेव वर्णो येषां ते तथा तान् , 'पविरलमेहयषण'ति कचित्पाठा, तथा 'बहुवण्णा केइ'त्ति वधुवर्णान् कांश्चित्पिङ्गानित्यर्थः, बाहुवर्णानिति कचित् दृश्यते, रूपकमिदं३ । तथा 'संशाणुरागसरिस'ति सन्ध्यानुरागेण सदृशान् वणेत इत्यर्थः, 'सुयमुहगुंजद्धरागसरिसत्य केह'ति शुकमुखस्स गुञ्जार्द्धस्य च प्रतीतस्स रागेण-सटशो रागो येषां ते तथा तान् , अत्र-इह कांश्चिदित्यर्थः, 'एलापाडलगोर'त्ति एलापाटला-पाटलाविशेषोऽथवा एला च पाटला च तद्वत् गौरा ये ते तथा तान् , 'सामलयागवलसामला पुणो केह'त्ति श्यामलता-प्रियङ्गुलता गवलं च-महिपशूज तद्वत् श्यामलान्-श्मामान पुनः काश्चिदिति रूपकं ४ । 'बहवे अन्ने प निदेस'त्ति एकवर्णेनाव्यपदेश्यानित्यर्थः, अत एवाह 'सामाकासीसरत्तपिय'त्ति श्यामकाच काशीसं-रागद्रव्यं तद्वये ते कासीसास्ते च रक्काच पीताश्च येते तथा तान् शबलानित्यर्थः, 'अचंतविसुद्धावियण ति निदोषांश्वेत्यर्थः णमित्यलङ्कारे 'आइण्णजाइकुलविणी-| रायगयमच्छरति आकीर्णानां-जवादिगुणयुक्तानां सम्बन्धिनी जातिकुले येषां ते तथा ते च ते विनीताय गतमत्सराव-परस्परा8 सहनवर्जिता निर्मसका चेति तथा तान् , 'हयवर'ति हयाना-अश्वानां मध्ये वरान् प्रधानानित्यर्थः, 'जहोवदेसकमवाहिणोड
विय णति यथोपदेशक्रममिच-उपदिष्टपरिपाट्यनतिक्रमेणैव वोढुं शीलं येषां ते तथा तानपि च णमित्यलकारे, 'सिक्खा
॥२३॥
~472