Book Title: Savruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 472
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१७], ----------------- मूलं [१३२-१३४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: १७अश्वज्ञाता अश्वानां पारतन्य सू.१३४ ज्ञाताधर्म धात ते सावलोकरिष्ठास्तांश्च 'पुंडपझ्या वति पुण्डानि-धवलानि पदानि-पादा येषां ते तथा ते एव पुण्डपदिकास्तांध कथा. तथा कनकपृष्ठान् कोचिदितिरूपकं २ । 'चकागपिट्ठवण्ण'ति चक्रवाका-पक्षिविशेषस्तत्पृष्ठस्येव वर्णो येषां ते तथा तान | IN सारसवांश्च हंसवर्णान् कांचिद् इति पचाई, 'केतित्थ अब्भवणे'ति कांचिदत्राभ्रवर्णान् ‘पकतलमेहवण्णा यति पकपत्रो यस्तलः-तालवृक्षः स च मेघश्चेति विग्रहस्तस्खेव वर्णो येषां ते तथा तान् , 'पविरलमेहयषण'ति कचित्पाठा, तथा 'बहुवण्णा केइ'त्ति वधुवर्णान् कांश्चित्पिङ्गानित्यर्थः, बाहुवर्णानिति कचित् दृश्यते, रूपकमिदं३ । तथा 'संशाणुरागसरिस'ति सन्ध्यानुरागेण सदृशान् वणेत इत्यर्थः, 'सुयमुहगुंजद्धरागसरिसत्य केह'ति शुकमुखस्स गुञ्जार्द्धस्य च प्रतीतस्स रागेण-सटशो रागो येषां ते तथा तान् , अत्र-इह कांश्चिदित्यर्थः, 'एलापाडलगोर'त्ति एलापाटला-पाटलाविशेषोऽथवा एला च पाटला च तद्वत् गौरा ये ते तथा तान् , 'सामलयागवलसामला पुणो केह'त्ति श्यामलता-प्रियङ्गुलता गवलं च-महिपशूज तद्वत् श्यामलान्-श्मामान पुनः काश्चिदिति रूपकं ४ । 'बहवे अन्ने प निदेस'त्ति एकवर्णेनाव्यपदेश्यानित्यर्थः, अत एवाह 'सामाकासीसरत्तपिय'त्ति श्यामकाच काशीसं-रागद्रव्यं तद्वये ते कासीसास्ते च रक्काच पीताश्च येते तथा तान् शबलानित्यर्थः, 'अचंतविसुद्धावियण ति निदोषांश्वेत्यर्थः णमित्यलङ्कारे 'आइण्णजाइकुलविणी-| रायगयमच्छरति आकीर्णानां-जवादिगुणयुक्तानां सम्बन्धिनी जातिकुले येषां ते तथा ते च ते विनीताय गतमत्सराव-परस्परा8 सहनवर्जिता निर्मसका चेति तथा तान् , 'हयवर'ति हयाना-अश्वानां मध्ये वरान् प्रधानानित्यर्थः, 'जहोवदेसकमवाहिणोड विय णति यथोपदेशक्रममिच-उपदिष्टपरिपाट्यनतिक्रमेणैव वोढुं शीलं येषां ते तथा तानपि च णमित्यलकारे, 'सिक्खा ॥२३॥ ~472

Loading...

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522