Book Title: Savruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 470
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१७], ----------------- मूलं [१३२-१३४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: ज्ञाताधर्म कथाङ्गम्. ज्ञाता. अ ॥२३॥ यपडियाणेहि य अंकणाहि य वेलप्पहारेहि य चित्तप्पहारेहि य लयप्पहारेहि य कसप्पहारेहि य छिवप्पहारेहि य विणयंति २ कणगकेउस्स रन्नो उवणेति २ तते णं से कणगकेऊ ते आसमदए सकारेति २पडि १७अन्धविसजेति, तते णं ते आसा बहहिं मुहबंधेहि य जाव छिवप्पहारेहि य बहूणि सारीरमाणसाणि दुक्खाति श्वानांपापाति, एवामेव समणाउसो! जो अम्हं णिग्गंथो वा २ पचइए समाणे इढेसु सदफरिस जाव गंधेसु रतन्त्र्य य सज्जंति रजति गिझंति मुझंति अज्झोववनंति से णं इहलोए चेच वरणं समणाण य जाव साविया सू.१३४ ण य हील णिजे जाव अणुपरियहिस्सति (सूत्रं १३४) सर्व सुगम, नवरं नहमतीएचि-चक्षुनिस्स विषयानिश्चायकखात् नष्टश्रुतिको निर्यामकशाखेण दिगादिविवेचनस्य करणे अशक्तलात् , नष्टसंज्ञो मनसो भ्रान्तवात् , किमुक्तं भवति ?-मूढः-अविनिधितो दिशां भागो-विभागो यस्य स मूढदिग्भागः, कुक्षिधारादयो यानपात्रव्यापारविशेषनियोगिनः, 'हिरण्णागरे'त्यादि, हिरण्याकरांश्च सुवर्णाकरांश्च रत्नाकरांश्च वैराकरांवर तदुत्पत्तिभूमिरित्यर्थः, बहूंचात्राश्चान्-योटकान् पश्यन्ति स्म, 'किंतेत्ति किंभूतान् ? अत्रोच्यते-'हरी'त्यादि, 'आइन्नवेढोचित आकीर्णा-जात्याः अश्वाः तेषां 'वेढो'त्ति वर्णनार्थी वाक्यपद्धतिराकीर्णवेष्टकः, स चायं-"हरिरेणुसोणिसुत्तग सकविलमज्जार-1 पायकुकडयोडसमुग्गयसामवना । गोहुमगोरंगगोरीपाडलगोरा पवालवण्णा य धूमवण्णा य केइ ॥१॥ तलपत्तरिट्ठवण्णा सालीवना य भासवन्ना य । केई जंपियतिलकीडगा य सोलोयरिद्वगा य पुंडपइया य कणगपट्टा य केइ ॥ २॥ चकागपि ॥२३॥ REmiratnada na ~470

Loading...

Page Navigation
1 ... 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522