Book Title: Savruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 468
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः) अध्ययनं [१७], मूलं [१३२-१३४] श्रुतस्कन्ध: [१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः ज्ञाताधर्म कथाक्रम्. ॥२२९॥ raj arer जेणेव कालियदीवे तेणेव उवा० २ पोपवहणं लवेति २ लाई उक्किद्वाई सहफरिसरसरूवगंधाई एगहियाहिं कालियदीवं उतारेंति २ जहिं २ व णं ते आसा आसयंति वा संयंति वा चिति वा तुपति वा तहिं २ च णं ते कोटुंबियपुरिसा ताओ वीणाओ य जाव वि चितवीणातोय अन्नाणि षहूणि सोइंदिपपाउग्गाणि यदचाणि समुद्दीरेमाणा चिति तेसिं परिपेरंतेणं पासए ठवेंति २ चला फिंदा तुसिणीया चिद्वंति, जत्थ २ ते आसा आसयंति वा जाव तुयहंति वा तत्थ तत्थ णं ते कोटुंबियo बहूणि किण्हाणि य कटुकम्माणि य जाव संघाइमाणि य अन्नाणि य बहूणि चखिदियपाउग्गाणि य दद्दाणि ठवेंति तेसिं परिपेरंतेणं पासए ठवेंति २ णिचला णिष्कंदा० चिट्ठति जत्थ २ ते आसा आसति ४ तत्थ २ णं तेसिं बहूणं कोट्ठपुडाण य अनसिं च धाणिंदियपाउग्गाणं दद्दाणं पुंजे य यिरे य करेंतिश्तेसिं परिपेरले जाव चिह्नंति जत्थर णं ते आसा आसयंति ४ तत्थ २ गुलस्स जाव अन्नेसिं बहूणं जिभिदियपाजग्गाणं दद्दाणं पुंजे य निकरे य करेंति २ वियरए खर्णति २ गुलपाणगस्स खंडपाणगस्स पारपाणगरस अन्नेसिं च बहूणिं पाणगाणं वियरे भरेंति २ तेसिं परिपेरंतेणं पासए ठवेंति जाव चिह्नंति, जहिं २ चणं ते आसा आस० तर्हि २च ते बहवे कोयवया य जाव सिलावट्ट्या अण्णाणि य फासिंदियापागाई अत्युपचत्थुयाई ठवेति २ तेसिं परिपेरंतेणं जाव चिह्नंति, तते णं आसा जेणेव एते उक्किट्ठा सदफरिसरसरूपगंधा तेणेव उवा० २ तत्थ णं अत्थेगतिया आसा अपुत्रा णं इमे सफरिसरसख्वगंधा Education Internationa For Parts Only ~468~ १७ अश्व ज्ञाता, अ श्वानयनायंप्रेषणं सू. १३३ ॥२२९॥ wor

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522