________________
आगम
(०६)
[भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः)
अध्ययनं [१७],
मूलं [१३२-१३४]
श्रुतस्कन्ध: [१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
ज्ञाताधर्म
कथाक्रम्. ॥२२९॥
raj arer जेणेव कालियदीवे तेणेव उवा० २ पोपवहणं लवेति २ लाई उक्किद्वाई सहफरिसरसरूवगंधाई एगहियाहिं कालियदीवं उतारेंति २ जहिं २ व णं ते आसा आसयंति वा संयंति वा चिति वा तुपति वा तहिं २ च णं ते कोटुंबियपुरिसा ताओ वीणाओ य जाव वि चितवीणातोय अन्नाणि षहूणि सोइंदिपपाउग्गाणि यदचाणि समुद्दीरेमाणा चिति तेसिं परिपेरंतेणं पासए ठवेंति २
चला फिंदा तुसिणीया चिद्वंति, जत्थ २ ते आसा आसयंति वा जाव तुयहंति वा तत्थ तत्थ णं ते कोटुंबियo बहूणि किण्हाणि य कटुकम्माणि य जाव संघाइमाणि य अन्नाणि य बहूणि चखिदियपाउग्गाणि य दद्दाणि ठवेंति तेसिं परिपेरंतेणं पासए ठवेंति २ णिचला णिष्कंदा० चिट्ठति जत्थ २ ते आसा आसति ४ तत्थ २ णं तेसिं बहूणं कोट्ठपुडाण य अनसिं च धाणिंदियपाउग्गाणं दद्दाणं पुंजे य यिरे य करेंतिश्तेसिं परिपेरले जाव चिह्नंति जत्थर णं ते आसा आसयंति ४ तत्थ २ गुलस्स जाव अन्नेसिं
बहूणं जिभिदियपाजग्गाणं दद्दाणं पुंजे य निकरे य करेंति २ वियरए खर्णति २ गुलपाणगस्स खंडपाणगस्स पारपाणगरस अन्नेसिं च बहूणिं पाणगाणं वियरे भरेंति २ तेसिं परिपेरंतेणं पासए ठवेंति जाव चिह्नंति, जहिं २ चणं ते आसा आस० तर्हि २च ते बहवे कोयवया य जाव सिलावट्ट्या अण्णाणि य फासिंदियापागाई अत्युपचत्थुयाई ठवेति २ तेसिं परिपेरंतेणं जाव चिह्नंति, तते णं आसा जेणेव एते उक्किट्ठा सदफरिसरसरूपगंधा तेणेव उवा० २ तत्थ णं अत्थेगतिया आसा अपुत्रा णं इमे सफरिसरसख्वगंधा
Education Internationa
For Parts Only
~468~
१७ अश्व
ज्ञाता, अ श्वानयनायंप्रेषणं
सू. १३३
॥२२९॥
wor