SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१७], ----------------- मलं [१३२-१३४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: इतिकटु तमु उकिहेसु सफरिसरसरूवगंधेसु अमुच्छिया ४ तेर्सि उकिटाणं सद्द जाव गंधाणं दूरदूरेणं अवमंति, ते णं तत्थ पउरगोयरा पउरतणपाणिया णिन्भया णिरुधिग्गा सुहंसुहेणं विहरंति, एवामेव समणाउसो। जो अम्हं णिग्गयो वा २ सहफरिसरसरूवगंधा णो सज्जति से गंहलोए चेव बहणं समणाणं ४ अञ्चणिज्जे जाय वीतिवयति (सूत्रं १३३) तत्थ र्ण अस्थेगतिया आसा जेणेव उकिट्टसद्दफरिसरसरूवगंधा तेणेव उवा०२ तेसु उफिटेसु सफरिस ५ मुच्छिया जाव अज्झोववण्णा आसेविड पयत्ते यावि होत्था, तते णं ते आसा एए उकिटे सद्द ५ आसेवमाणा तेहिं यहूहिं कूडेहि य पासेहि य गलएसु य बझंति, तते णं ते कोटुंबिया एए आसे गिण्हंति २ एगद्वियाहिं पोयवहणे संचारेंति २ तणस्स कट्ठस्स जाव भरेंति, तते गं ते संजुत्ता दक्षिणाणुकूलेणं वाएणं जेणेव गंभीरपोयपदणे तेणेव उवा०२ पोयवहणं लंति २ ते आसे उत्तारेति २ जेणेव हत्यिसीसे णयरे जेणेव कणगकेऊ राया तेणेष उवागच्छन्ति २त्ता करयल जाव वद्धातिरते आसे उवणेति, तते णं से कणगकेज तेसिं संजुत्तावाणियगाणं उस्सुकं वितरति २ सकारेति संमाणेति २ ता पडिविसजेति, तते णं से कणगकेक कोटुंबियपुरिसे सदावेद २ सकारेति पडिविसजेति, तते णं से कणगकेफ आसमद्दए सद्दायेति २ एवं च०तुम्भेणं देवा ! मम आसे विणएह, तते णं ते भासमद्दगा तहत्ति पडिसुणंति २ ते आसे यहूहिं मुहवंधेहि य कण्णबंधेहि यणासाबंधेहि य वालपंधेहि य खुरवंधेहि य कडगवंधेहि य ख लिणवंधेहि य अहिलाणेहि For P OW ~469~
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy