SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१७], ----------------- मूलं [१३२-१३४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: ज्ञाताधर्म कथाङ्गम्. ज्ञाता. अ ॥२३॥ यपडियाणेहि य अंकणाहि य वेलप्पहारेहि य चित्तप्पहारेहि य लयप्पहारेहि य कसप्पहारेहि य छिवप्पहारेहि य विणयंति २ कणगकेउस्स रन्नो उवणेति २ तते णं से कणगकेऊ ते आसमदए सकारेति २पडि १७अन्धविसजेति, तते णं ते आसा बहहिं मुहबंधेहि य जाव छिवप्पहारेहि य बहूणि सारीरमाणसाणि दुक्खाति श्वानांपापाति, एवामेव समणाउसो! जो अम्हं णिग्गंथो वा २ पचइए समाणे इढेसु सदफरिस जाव गंधेसु रतन्त्र्य य सज्जंति रजति गिझंति मुझंति अज्झोववनंति से णं इहलोए चेच वरणं समणाण य जाव साविया सू.१३४ ण य हील णिजे जाव अणुपरियहिस्सति (सूत्रं १३४) सर्व सुगम, नवरं नहमतीएचि-चक्षुनिस्स विषयानिश्चायकखात् नष्टश्रुतिको निर्यामकशाखेण दिगादिविवेचनस्य करणे अशक्तलात् , नष्टसंज्ञो मनसो भ्रान्तवात् , किमुक्तं भवति ?-मूढः-अविनिधितो दिशां भागो-विभागो यस्य स मूढदिग्भागः, कुक्षिधारादयो यानपात्रव्यापारविशेषनियोगिनः, 'हिरण्णागरे'त्यादि, हिरण्याकरांश्च सुवर्णाकरांश्च रत्नाकरांश्च वैराकरांवर तदुत्पत्तिभूमिरित्यर्थः, बहूंचात्राश्चान्-योटकान् पश्यन्ति स्म, 'किंतेत्ति किंभूतान् ? अत्रोच्यते-'हरी'त्यादि, 'आइन्नवेढोचित आकीर्णा-जात्याः अश्वाः तेषां 'वेढो'त्ति वर्णनार्थी वाक्यपद्धतिराकीर्णवेष्टकः, स चायं-"हरिरेणुसोणिसुत्तग सकविलमज्जार-1 पायकुकडयोडसमुग्गयसामवना । गोहुमगोरंगगोरीपाडलगोरा पवालवण्णा य धूमवण्णा य केइ ॥१॥ तलपत्तरिट्ठवण्णा सालीवना य भासवन्ना य । केई जंपियतिलकीडगा य सोलोयरिद्वगा य पुंडपइया य कणगपट्टा य केइ ॥ २॥ चकागपि ॥२३॥ REmiratnada na ~470
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy