________________
आगम
(०६)
[भाग-१२] “ज्ञाताधर्मकथा " - अंगसूत्र - ६ ( मूलं + वृत्तिः)
मूलं [१३२-१३४]
श्रुतस्कन्ध: [१] अध्ययनं [१७], पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
वण्णा सारसवण्णा य हंसवण्णा य केई । केइत्थ अन्भवन्ना पतलमेहवत्रा य बहुवन्ना य केइ ॥ ३ ॥ संझाणुरागसरिसा सुमुहगुंजद्वरागसरिसत्थ केई । एलापाडलगोरा सामलयाग वलसामला पुणो केइ ॥ ४ ॥ बहवे अने अणिसा सामाकासीसरतपीया अचंतविसुद्धा विय णं आइण्णजाइकुलविणीयगयमच्छरा हयवरा जहोवएस कमवाहिणोऽविय णं सिक्खाविणीयविणया लंघणवग्गणधावणधोरणत्तिवई जईणसिक्खियगड, किं ते १, मणसावि उविहंताई अणेगाई आससयाई पासंति"त्ति तत्र हरिद्रेणवच-नीलवर्णपांसवः श्रोणिसूत्रकं च बालकानां कर्मादिदवरकरूपं कटीसूत्रं तद्धि प्रायः कालं भवति, सह कपिलेनपक्षिविशेषेण यो मार्जारो - बिडालः स च तथा पादक्कुक्कुट:- कुक्कुटविशेषः स च तथा बोडं - कर्पासीफलं तस्य समुद्गकं - | सम्पुटमभिन्नावस्थं कर्पासीफलमित्यर्थः तच्चेति द्वन्द्वस्तत एषामित्र श्यामो वर्णो येषां ते तथा, इह च सर्वत्र द्वितीयार्थे प्रथमा, अवस्तानिति, तथा गोधूमो - धान्यविशेषः तद्वद् गौरमङ्गं येषां ते तथा गौरी या पाटला- पुष्पजातिविशेषस्तद्वद्ये गौरास्ते तथा ततः पदद्वयस्य कर्मधारयः, गोधूमगौराङ्गगौरपाटलागौरास्तान् तथा प्रबालवर्णाश्व-विद्रुमवर्णान् अभिनवपल्लववर्णान् वा रक्तानित्यर्थः धूमवर्णाध-धूम्रवर्णान् पाण्डुरानित्यर्थः, 'के 'ति कांबिन सर्वानित्यर्थः इदं च हरीत्यत आरभ्य बोण्डशब्दे कल्पितार्द्धरूपकं भवति १ । तलपत्राणि - तालाभिधानवृक्षपर्णानि रिष्ठा च मदिरा तद्वद्वर्गो येषां ते तलपत्र रिष्ठावर्णास्तान्, तथा शालिवर्णाश्च शुक्रानित्यर्थः, 'भासवण्णा यत्ति भसवर्णाच भाषो वा पक्षिविशेषस्तद्वर्णाथ कांश्चिदित्यर्थः, 'पिपतिलकीडगाय'ति यापिता:- कालान्तरप्रापिता ये तिला:-धान्यविशेषास्तेषां ये कीटका: - जीवविशेषास्तद्वद् ये वर्णसाधर्म्यात् ते तथा तांथ यापिततिलकीटकांथ 'सोलोयरिङगा पनि सावलोकं सोद्योतं यद्रिष्ठकं - रत्नविशेषस्तद्वये वर्णसा
Ecation Internationa
For Parts Only
~471~
ra