________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१७], ----------------- मूलं [१३२-१३४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६], अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
विणीयविणय'ति शिक्षयेव-अश्वदमकपुरुषशिक्षाकरणादिव विनीतः-अवाप्तः विनयो यैस्ते तथा तान् , 'लंघणवग्गणधा-181 पावणधोरणतिवाईजहणसिक्खियगइति लानं गर्तादीनां वल्गन-कूईनं धावन-वेगवद् गमनं धोरणं-चतरवं गतिविषय
त्रिपदी-मल्लस्येव रङ्गभूम्यां गतिविशेषः एतद्रूपा जविनी-वेगवती शिक्षितेव शिक्षिता गतिय स्ते तथा तान् , किं ते इति किम-| परं, 'मणसावि उविहंताईति मनसाऽपि-चेतसाऽपि न केवलं वपुषा 'उविहंताईति उत्पतन्ति, 'अणेगाई आसस-1 याई ति न केवलमश्वानेकैकश: अपि तु अश्वशतानि पश्यन्ति स्मेति,गमनिकामात्रमेतदस वर्णकस्य भावार्थस्तु बहुश्रुतबोध्य इति।
'पउरगोयर'त्ति प्रचुरचरणक्षेत्राः, 'वीणाण येत्यादि, वीणादीनां तश्रीसझ्यादिकृतो विशेषः, भंभा-ढक्का 'कोटपुडे'त्यादि, 18कोष्ठपुटे ये पच्यन्ते ते कोष्ठषुटा:-चासविशेषाः तेषां च, इह यावत्करणादिदं दृश्यं-पत्तपुडाण य' पत्राणि तमालपत्रादीनि18
चोयपुडाण ब'चोय'ति बपुट-पत्रादिमयं तद्भाजनं 'तगरपुडाण य एलापुडाण यहिरिवेरपुडाण य चंदणपुडाण
य कुंकुमपुडाण य ओसीरपुडाण य चंपगपुडाण य मरुअगपुडाण य दमणगपुडाण य जातिपुडाण य जूहियापुडाण काय मल्लियापुडाण य नोमालियापुडाण य वासंतियापुडाण य केयइपुडाण य कप्तरपुडाण य पाडलपुडाण यत्ति,
इह तगरादीनि गन्धद्रव्याणि गान्धिकप्रसिद्धानि, हिरिरं-वालकः उसीरं-बेरणीमूलं, केचित्तु पुष्पजातिविशेषाः लोकप्रसिद्धाः, SIपुष्पजातयश्च प्रायो यधपि बहुदिनक्षमा न भवन्ति तथाऽप्युपायतः कतिपयदिनक्षमाः सम्भाव्यन्ते, न च शुष्कतायामपि तासां IS सर्वथा सुगन्धाभाव इति तद्ग्रहणमिहादुष्टमिति, तथा 'बहुस्स'त्ति बहोः खण्डादेः पुष्पोत्तरा पमोचरा च शर्कराभेदावेव,
'कोयवगाण यति रूतपूरितपटानां प्रावारा:-प्रावरणविशेषा नवतानि-जीनानि मलयानि मसूरकाणि चासनविशेषाः, अथवा
~473