Book Title: Savruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana
View full book text
________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" -
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ----------------- मलं [१२०-१२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ISनो पउमनाभे रायत्तिक?' वयमेवेह रणे जयामो न पद्मनाभो राजेति, यदि स्वविषये विजयनिश्चयं कृत्वा पद्मनाभेन IS सार्द्ध योद्धं सम्पालगिष्यथ ततो न पराजयं प्राप्स्यथ, निश्चयसारखात् फलप्राप्ते, आह च-"शुभाशुभानि सर्वाणि, निमित्तानि
स्युरेकतः । एकतस्तु मनो याति, तद्विशुद्ध जयावहम् ॥१॥ तथा स्थानिश्चयैकनिष्ठाना, कार्यसिद्धिः परा नृणाम् । संशयक्षुण्णचित्ताना, कार्ये संशीतिरेव हि ॥२॥" शङ्खविशेषणानि कचिद् दृश्यन्ते-'सेयं गोखीरहारधवलं तणसोलाल्लियसिंदुचारकुंदेंदुसन्निगासं 'तणसोल्लियन्ति मल्लिका सिंदुवारो-निर्गुण्डिः, 'निययस्स बलस्स हरिसजणणं| रिउसेण्णविणासकर पंचजण्ण'न्ति पाञ्चजन्याभिधानं 'वेढो'ति वेष्टकः एकवस्तुविषया पदपद्धतिः, स चेह धनुर्विषयो जम्बूद्वीपप्रज्ञप्तिप्रसिद्धोऽध्येतव्यः,तद्यथा-'अइरुग्णयबालचंदईदधणुसनिकासं' अचिरोद्तो यो बालचन्द्रः-शुक्लपक्षद्वितीयाचन्द्रः
तेनेन्द्रधनुषा च वक्रतया सन्निकाश-सदृशं यत्तत्तथा 'वरमहिसदरियदप्पियदढघणसिंगग्गरइयसारं वरमहिषस्य दृप्तदर्षितस्यII सञ्जातदोतिशयस्य यानि ढानि धनानि च शृङ्गाग्राणि ते रचितं सारं यत्तत्तथा, 'उरगवरपवरगवलपवरपरहुयभमरकुलनी-12
लर्धतघीयपट्ट' उरगवरो-नागवरः प्रवरगवलं-वरमहिषशृङ्ग प्रवरपरभृतो-यरकोकिलो भ्रमरकुलं-मधुकरनिकरो नीली-गुलिका |एतानीव स्निग्धं कालकान्तिमत् ध्मातमिव ध्मातं च-तेजसा ज्वलत् धौतमिव धौतं च-निर्मलं पृष्ठं यस्य तचथा, 'निउणोवियमिसिमिसिंतमणिरयणघंटियाजालपरिक्खित्तं निपुणेन शिल्पिना ओपिताना-उज्ज्वलितानां मणिरबपण्टिकानां यजालं तेन | परिक्षिप्तं-वेष्टितं यत्तत्तथा 'तडितरुण किरणतवणिज्जबद्धचिंध तडिदिव-विद्युदिव तरुणा:-प्रत्ययाः फिरणा यस्य तत्तथा | तस्य तपनीयस्स सम्बन्धीनि बद्धानि चिन्हानि-लाञ्छनानि यत्र तत्तथा 'दद्दरमलयगिरिसिहरकेसरचामरवालयद्धचंदर्षिचं दर्द
SARERatinintenarana
wirectorary.com
~453

Page Navigation
1 ... 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522