Book Title: Savruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Author(s): Anandsagarsuri, Dipratnasagar, Deepratnasagar
Publisher: Vardhaman Jain Agam Mandir Samstha Palitana

View full book text
Previous | Next

Page 452
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:) श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ----------------- मूलं [१२०-१२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: झाताधर्म- वमितादिपदानां कर्मधारयोऽतस्तं, 'अहियतेयजुत्तं सललितवरकण्णपूरविराजितं पलंबओचूलमहुयरकयंधगारं' प्रल- १६ अपरकथाङ्गम्, IS|म्बानि अवचूलानि-करक(ट)न्यस्ताऽधोमुखकूर्चकाः यस्य सः प्रलम्बावचूलः मधुकरैः-भ्रमरैर्मदजलगन्धाकृष्टैः कृतमन्धकार येनकाज्ञाता. स तथा, ततः कर्मधारयोऽतस्तं, 'चित्तपरिच्छेयपच्छदं चित्रो-विचित्रः परिच्छेको-लघुः प्रच्छदो-बखविशेषो यस्य स द्रौपदीह॥२२१॥ तथा तं, 'पहरणावरणभरियजुद्धसज्ज' ग्रहरणानां-कुन्तादीनामावरणानां च कटानां भृतो यः स तथा स च युद्ध- रणादि सज्जथेति कर्मधारयः अतस्तं 'सच्छत्तं सज्झयं सघंटे पंचामेलयपरिमंडियाभिराम' पञ्चभिरापीडै:-शेखरैः परिमण्डितोऽती एवाभिरामश्च-रम्यो यः, 'ओसारियजमलजुयलघंट' अवसारित-अवलम्बितं यमलंन्सम युगलं-द्वयं घण्टयोर्यत्र स तथा तं, 'विज्जुप्पणिद्धं व कालमेहं घण्टाग्रहरणादीनामुज्ज्वलखेन विद्युत्कल्पखाद हस्तिदेहख कालत्वेन महत्वेन वा मेघकल्पसादिति, 'उप्पाइयपवर्ष व चंकमंतं चङ्कममाणमिवौत्पातिकपर्वतं, पाठान्तरेण ओत्पातिक पर्वतमिच, 'सक्खंति साक्षात् 'मत्तं'ति मदवन्तं 'गुलुगुलंतं' 'मणपवणजइणवेगं मनःपवनजयी वेगो यस्य स तथा तं, "भीमं संगामियाजोग्गं' सावा-श मिक आयोग:-परिकरो यस्य स तथा तं, 'अभिसेक्कं हत्थिरयणं पडिकप्पंति २ उवणेति'त्ति 'हयमहियपवरविवडियचिंधधयपडागे' हतमथिता-अत्यर्थ हताः अथवा हताः प्रहारतो मथिताः मानमथनात् हतमथिताः तथा प्रवरा विप-1 तिताश्चिन्हध्वजादयः पताकार तदन्या येषां ते तथा ततः कर्मधारयोऽतस्तान् , यावत्करणात् 'किच्छोवगयप्पाणे ति दृश्य ॥२२॥ कष्टगतजीवितव्यानित्यर्थः, 'अम्हे वा पउमनामे वा रायत्तिकह' इति असा पमनामस्य च बलववादिह सकामे वर्ष वा भवामः पद्मनाभो वा, नोभयेपामपीह संयुगे त्राणमस्तीतिकला-इति निश्चयं विधाय सम्प्रलग्नाः यो मिति शेषः, 'अम्हे ~452

Loading...

Page Navigation
1 ... 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522