________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" - अंगसूत्र-६ (मूलं+वृत्ति:)
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ----------------- मूलं [१२०-१२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
झाताधर्म- वमितादिपदानां कर्मधारयोऽतस्तं, 'अहियतेयजुत्तं सललितवरकण्णपूरविराजितं पलंबओचूलमहुयरकयंधगारं' प्रल- १६ अपरकथाङ्गम्, IS|म्बानि अवचूलानि-करक(ट)न्यस्ताऽधोमुखकूर्चकाः यस्य सः प्रलम्बावचूलः मधुकरैः-भ्रमरैर्मदजलगन्धाकृष्टैः कृतमन्धकार येनकाज्ञाता.
स तथा, ततः कर्मधारयोऽतस्तं, 'चित्तपरिच्छेयपच्छदं चित्रो-विचित्रः परिच्छेको-लघुः प्रच्छदो-बखविशेषो यस्य स द्रौपदीह॥२२१॥
तथा तं, 'पहरणावरणभरियजुद्धसज्ज' ग्रहरणानां-कुन्तादीनामावरणानां च कटानां भृतो यः स तथा स च युद्ध- रणादि सज्जथेति कर्मधारयः अतस्तं 'सच्छत्तं सज्झयं सघंटे पंचामेलयपरिमंडियाभिराम' पञ्चभिरापीडै:-शेखरैः परिमण्डितोऽती एवाभिरामश्च-रम्यो यः, 'ओसारियजमलजुयलघंट' अवसारित-अवलम्बितं यमलंन्सम युगलं-द्वयं घण्टयोर्यत्र स तथा तं, 'विज्जुप्पणिद्धं व कालमेहं घण्टाग्रहरणादीनामुज्ज्वलखेन विद्युत्कल्पखाद हस्तिदेहख कालत्वेन महत्वेन वा मेघकल्पसादिति, 'उप्पाइयपवर्ष व चंकमंतं चङ्कममाणमिवौत्पातिकपर्वतं, पाठान्तरेण ओत्पातिक पर्वतमिच, 'सक्खंति साक्षात् 'मत्तं'ति मदवन्तं 'गुलुगुलंतं' 'मणपवणजइणवेगं मनःपवनजयी वेगो यस्य स तथा तं, "भीमं संगामियाजोग्गं' सावा-श मिक आयोग:-परिकरो यस्य स तथा तं, 'अभिसेक्कं हत्थिरयणं पडिकप्पंति २ उवणेति'त्ति 'हयमहियपवरविवडियचिंधधयपडागे' हतमथिता-अत्यर्थ हताः अथवा हताः प्रहारतो मथिताः मानमथनात् हतमथिताः तथा प्रवरा विप-1 तिताश्चिन्हध्वजादयः पताकार तदन्या येषां ते तथा ततः कर्मधारयोऽतस्तान् , यावत्करणात् 'किच्छोवगयप्पाणे ति दृश्य ॥२२॥ कष्टगतजीवितव्यानित्यर्थः, 'अम्हे वा पउमनामे वा रायत्तिकह' इति असा पमनामस्य च बलववादिह सकामे वर्ष वा भवामः पद्मनाभो वा, नोभयेपामपीह संयुगे त्राणमस्तीतिकला-इति निश्चयं विधाय सम्प्रलग्नाः यो मिति शेषः, 'अम्हे
~452