________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" -
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ----------------- मलं [१२०-१२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ISनो पउमनाभे रायत्तिक?' वयमेवेह रणे जयामो न पद्मनाभो राजेति, यदि स्वविषये विजयनिश्चयं कृत्वा पद्मनाभेन IS सार्द्ध योद्धं सम्पालगिष्यथ ततो न पराजयं प्राप्स्यथ, निश्चयसारखात् फलप्राप्ते, आह च-"शुभाशुभानि सर्वाणि, निमित्तानि
स्युरेकतः । एकतस्तु मनो याति, तद्विशुद्ध जयावहम् ॥१॥ तथा स्थानिश्चयैकनिष्ठाना, कार्यसिद्धिः परा नृणाम् । संशयक्षुण्णचित्ताना, कार्ये संशीतिरेव हि ॥२॥" शङ्खविशेषणानि कचिद् दृश्यन्ते-'सेयं गोखीरहारधवलं तणसोलाल्लियसिंदुचारकुंदेंदुसन्निगासं 'तणसोल्लियन्ति मल्लिका सिंदुवारो-निर्गुण्डिः, 'निययस्स बलस्स हरिसजणणं| रिउसेण्णविणासकर पंचजण्ण'न्ति पाञ्चजन्याभिधानं 'वेढो'ति वेष्टकः एकवस्तुविषया पदपद्धतिः, स चेह धनुर्विषयो जम्बूद्वीपप्रज्ञप्तिप्रसिद्धोऽध्येतव्यः,तद्यथा-'अइरुग्णयबालचंदईदधणुसनिकासं' अचिरोद्तो यो बालचन्द्रः-शुक्लपक्षद्वितीयाचन्द्रः
तेनेन्द्रधनुषा च वक्रतया सन्निकाश-सदृशं यत्तत्तथा 'वरमहिसदरियदप्पियदढघणसिंगग्गरइयसारं वरमहिषस्य दृप्तदर्षितस्यII सञ्जातदोतिशयस्य यानि ढानि धनानि च शृङ्गाग्राणि ते रचितं सारं यत्तत्तथा, 'उरगवरपवरगवलपवरपरहुयभमरकुलनी-12
लर्धतघीयपट्ट' उरगवरो-नागवरः प्रवरगवलं-वरमहिषशृङ्ग प्रवरपरभृतो-यरकोकिलो भ्रमरकुलं-मधुकरनिकरो नीली-गुलिका |एतानीव स्निग्धं कालकान्तिमत् ध्मातमिव ध्मातं च-तेजसा ज्वलत् धौतमिव धौतं च-निर्मलं पृष्ठं यस्य तचथा, 'निउणोवियमिसिमिसिंतमणिरयणघंटियाजालपरिक्खित्तं निपुणेन शिल्पिना ओपिताना-उज्ज्वलितानां मणिरबपण्टिकानां यजालं तेन | परिक्षिप्तं-वेष्टितं यत्तत्तथा 'तडितरुण किरणतवणिज्जबद्धचिंध तडिदिव-विद्युदिव तरुणा:-प्रत्ययाः फिरणा यस्य तत्तथा | तस्य तपनीयस्स सम्बन्धीनि बद्धानि चिन्हानि-लाञ्छनानि यत्र तत्तथा 'दद्दरमलयगिरिसिहरकेसरचामरवालयद्धचंदर्षिचं दर्द
SARERatinintenarana
wirectorary.com
~453