________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" -
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ----------------- मूलं [१२०-१२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
ज्ञाताधर्म- रमलयाभियानौ यौ गिरी तयोर्यानि शिखराणि तत्सम्बन्धिनो ये केसरचामरखाला:-सिंहस्कन्धचमरपुच्छकेशाः अर्द्धचन्द्राच ||१६ अमरकथानम्.
तल्लक्षणानि चिह्नानि यत्र तत्तथा, 'कालहरियरचपीयसुकिल्लबहुण्हारुणिसंपिनद्धजीय' कालादिवर्णाः या स्नायवः-शरीरान्तर्व- काज्ञा.
र्धास्ताभिः सम्पिनद्धा-बद्धा जीवा-प्रत्यश्चा यस तत्तथा 'जीवियान्तकर ति शत्रूणामिति गम्यते, 'संभग्गे'त्यादि, सम्भन्नानि | कृष्णकपि॥२२२॥
प्राकारो गोपुराणि च-प्रतोल्यः अट्टालकाच-प्राकारोपरिस्थानविशेषाः चरिका च नगरप्राकारान्तरेऽष्टहस्तो मार्गः तोरणानि||लयोःशच यस्यां सा तथा, पर्यस्तितानि-पर्यस्तीकृतानि सर्वतः क्षिप्तानि इत्यर्थः प्रवरभवनानि श्रीगृहाणि च-भाण्डागाराणि |ब्दसंमेल: यस्यां सा तथा, ततः पदद्वयस्य कर्मधारयः, 'सरसरस्स'ति अनुकरणशब्दोऽयमिति, 'उल्लपडसाडए'त्ति सद्यामानेन सू. १२५ आद्री-पट्टशाटको उत्तरीयपरिधाने यस्य स तथा, 'अवचूलगवत्थनियत्यति अवचूल-अधोमुखचूलं मुकलावलं यथा
भवतीत्येवं वसं निवसितं येन स तथा, 'तं एवमवि गए नत्थि ते ममाहिंतो इयाणि भयमस्थिति तत-तमादित्थमपिहा II गते अस्मिन् कार्ये नास्ति अयं पक्षो यदुत ते-तव मत्तो भयमस्ति-भवति ।
तेणं कालेणं २ धायतिसंडे दीवे पुरच्छिमद्धे भारहे वासे चंपा णामं णपरी होत्था, पुण्णभद्दे चेतिए, तत्व णं चंपाए नयरीए कविले णामं वासुदेवे राया होत्था, महया हिमवंत. वपणओ, तेणं कालेणं २
॥२२२॥ मुणिसुबए अरहा चंपाए पुण्णभद्दे समोसढे, कपिले वासुदेवे धम्म सुणेति, तते णं से कविले वासुदेवे मुणिमुचयरस अरहतो धम्म सुणेमाणे कण्हस्स वासुदेवस्स संखसई सुणेति, तते णं तस्स कविलस्स.
~454~