________________
आगम (०६)
[भाग-१२] “ज्ञाताधर्मकथा" -
श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ----------------- मूलं [१२०-१२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६] अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत्याख्यातानि सागरोपमकोटीकोव्याः सङ्ख्यातसागरोपमैन्युनताकरणेन सर्वविरतिलामतः पापकर्माणि-ज्ञानावरणादीनि येन स तथेति पदत्रयस्य कर्मधारयः, 'कू'ति कूजकं व्यावकवलमिति भावः, 'सुई वत्ति श्रूयते इति श्रुतिः-शब्दः ता | 'खुति वत्ति क्षुतिः छीत्कारादिशब्दविशेष एव तां प्रयुक्ति-वार्ता, वा पर्यायाश्चैते इति, 'हिया व'चि हृता प्रदेशान्तरे । स्थापिता 'नीता' नेत्रा स्वस्थान प्रापिता 'आक्षिपिता' आकृष्टैवेति, 'इमा अण्णे'त्यादि, इयमन्या अपरा मदीयवामिनः | | सम्बन्धिनी विनयप्रतिपत्तिरिति वर्तते, 'समुहाणत्तित्तिकटु' स्वमुखेन-स्वकीयवदनेन भणिता आज्ञप्ति:-आदेशः स्वमुखान
प्तिरितिकखा-एवमभिधाय, आसुरुत्तेत्ति क्रुदः, 'बलवाउए'त्ति बलव्यापूतः सैन्यव्यापारवान्, 'अभिसेकन्ति | 18 अभिषेकमर्हतीत्याभिषेक्यं मूर्दाभिषिक्तमित्यर्थः, 'छेयायरियउवएसमइविगप्पणाविगप्पेहि तिछेको-निपुणो य आचार्यः-18 8 कलाचार्यः तस्योपदेशात्-तत्पूर्विकाया मतेः-युद्धेर्याः कल्पना:-विकल्पाः लप्तिभेदास्ते तथा तैरिति, इह यावत्करणादिदं दृश्यं | 'सुनिउणेहिति सुनिपुणैनरैः 'उज्जलनेवत्थहवपरिवच्छियंति उज्वलनेपथ्येन-निर्मलवेषेण 'हव'न्ति शीघं परिक्षिप्त:परिगृहीतः परिवृतो यः स तथा तं 'मुसज्ज' सुष्टु प्रगुणं, 'वम्मियसन्नहबद्धकवचियउप्पीलियकच्छवच्छबद्धगेवजगलयवरभूसणविरायंत वर्मणि नियुक्ता वार्मिकास्तैः सनद्धः-कृतसन्नाहो या स बार्मिकसन्नद्धा बद्धं कवचंसन्नाह विशेषो यस्य स बद्धकवचः, स एव बद्धकवचिकः, अथवा वर्मितः सन्नद्धः बद्धस्वक्त्राणबन्धनात् कवचितश्च यः स तथा, भेदतेषां लोकतोऽवसेयः, एकार्थावते शब्दाः सन्नद्धताप्रकर्षाभिधानायोक्ता इति, तथा उत्पीडिता-गाढीकृता| कक्षा-हृदयरज्जुर्वक्षसि यस्य स तथा अवेयक-ग्रीवाभरणं बद्धं गले-कण्ठे यस स तथा वरभूषणविराजमानो यः स तथा, ततो
~451