SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ आगम (०६) [भाग-१२] “ज्ञाताधर्मकथा" - श्रुतस्कन्ध: [१] ----------------- अध्ययनं [१६], ----------------- मूलं [१२०-१२४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[०६], अंगसूत्र-[०६] "ज्ञाताधर्मकथा" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: ज्ञाताधर्मरासङ्गेन रचितं वक्षसि येन स तथा 'दंडकमंडलुहत्थे जडामउडदित्तसिरए जन्नोवइयगणेत्तियमुंजमेहलावागलधरे १६ अपरकथाङ्गम्. | गणेत्रिका-रुद्राक्षकृतं कलाचिकाभरणं मुञ्जमेखला-मुञ्जमयः कटीदवरका वरकलं-तरुखक, 'हत्थकथकच्छ भीए' कच्छपिका कङ्काज्ञा तदुपकरण विशेषः, 'पियगंध' गीतप्रियः, 'धरणिगोयरप्पहाणे आकाशगामिखान, 'संचरणावरणउवयणिलेसणीसु य ता . द्रौप॥२२॥ संकामणिअभिओगपण्णचिगमणीर्थभणीसु य बहुसु विजाहरीसु विज्जासु विस्सुयजसे' इह सञ्चरण्यादिविद्यानामर्थः शब्दानु-दीहरणादि सारतो वाच्यः, 'विजाहरिसुति विद्याधरसम्बन्धिनीषु विश्रुतयशाः-ख्यातकीर्चिी, 'इहे रामस्स केसवस्स य पज्जुन्न-18 पईवसंबअनिरुहनिसढउम्मुपसारणगयसुमुहदुम्मुहाईणं जायवाणं अबुट्ठाणं कुमारकोडीणं हिययदइए वल्लभ इत्यर्थः, 'संथवे' एतेषां संस्तावकः, 'कलहजुद्धकोलाहलप्पिए' कलहो वाग्युद्धं युद्धं तु-आयुधयुद्धं कोलाहलोबहुजनमहाध्वनिः, 'भंडणाभिलासी' भंडनं पिष्टातकादिभिः 'बहसु य समरसंपराएम' समरसङ्ग्रामेष्वित्यर्थः, 'दंसगरए समंतओ कलहं सदक्खिणं' सदानमित्यर्थः, 'अणुगवेसमाणे असमाहिकरे दसारवरवीरपुरिसतेलोकबलवगाणं आमंतेऊणं तं भगवति एकमणिं गमणत्थं उप्पइओ गगणतलमभिलंघयंतो गामागरनगरखेडकब्बडमडंबदोणमुहपट्टणसंबाहसहस्समंडियं थिमियमेहणीयं णिन्भरजनपदं वसुहं ओलोयंतो रम्मं हत्थिराणपुरं उवागए' 'असंजयअविरयअप्पडिहयपच्चक्खायपावकम्मेत्तिक?' असंयतः संयमरहितखात् अविरतो|| ॥२२०॥ विशेषतस्तपस्यरतसात् न प्रतिहतानि-न प्रतिषेधितानि अतीतकालकृतानि निन्दनतः न प्रत्याख्यातानि च भविष्यत्कालभावी नि | पापकर्माणि-प्राणातिपातादिक्रिया येन अथवा न प्रतिहतानि सागरोपमकोटीकोटयन्तःप्रवेशनेन सम्यक्सलामतः न च SARERatinidiindiaina ~450
SR No.035012
Book TitleSavruttik Aagam Sootraani 1 Part 12 Gyatadharmkatha Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages522
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size113 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy